________________
छन्दोदर्शनम्
277
Asnoti'
means 'pervades' and the second
Here the first predicate ' Asnāti' means 'enjoys'.
सप्तमी ऋक् । अयं वैश्वानरो३ऽस्माकमन्तहितोऽयं विश्वैषु भुवनेष्वधिक्षितः ॥ अयं धीभिर्विश्वमिदं सञ्चिकेता
यं वाचा तदुच्चरति प्रविद्वान् ॥७॥ पदपाठः - अयम् । वैश्वानरः । अस्माकम् । अन्तरिति। हितः ।
अयम् । विश्वेषु । भुवनेषु । अधिऽक्षितः ॥ अयम् । धीभिः । विश्वम् । इदम् । सम्ऽचिकेत । अयम् । वाचा । तत् । उत्ऽचर॑ति । प्रऽविद्वान् ।
This Vaišvånara is hidden in us all, and dwells in all the worlds. He knows this universe by his intelligence and expresses this truth with his power of speech, with the help of mantras.
अन्वयभाष्यम्। सः अयं वैश्वानरः सचेतनः सशरीरी आत्मा अस्माकं सर्वेषां प्राणिनां अन्तःशरीरे हृदये अन्तर्हितः गुप्तः सन् सोऽयं विश्वेषु भुवनेषु बहिरपि अध्यतिष्ठत् , “स्वं पदं" इत्यध्याहार्यम् , अन्यथा “अधिशीङ्स्थासां कर्म" (पा. सू. १-४-४६) इति द्वितीयार्थानुपपत्तेः, तथा स्वं पदं अधिष्ठाय सर्वाधिपत्येन तेषु भुवनेषु शरीरेषु च वरीवर्तीति भावः !!
सोऽयं आत्मा धीभि: बुद्धयादिभिः सर्वेद्रियैः तत्तवृत्तिभिश्च इदं विश्व सर्वेः विषयैः उपकप्त सञ्चिकेत सम्यक्तया जानाति, अत एव अयं प्रकर्षण विद्वान् सर्वज्ञः सन् वाचा परया निजया छन्दोमय्या इदं सर्वं स्वानुभावसिद्धं वस्तुतत्त्वं प्रोच्चरति सम्यग्दर्शनेन यथानुभूतमेव अनुवदति छन्दोमुखेन इति ॥
COMMENTARY-SUMMARY TRANSLATION This Vaišvånara, the active inner Atmā, lies hidden in everybody in the heart. Externally too he is in all the worlds. The words 'Svam Padam' (his own place ), though not expressly used, they are to be taken to be there; otherwise, the PaniniSutra (1-4-46) will be violated. So, being established in his own place, he parvades the worlds. Therefore, he is omniscient. He is