________________
छन्दोदर्शनम
263
पदपाठः - यः । वा । व्याहृतिभिः । एव । इदम् । ति ऽभिः ।
पृथिवीम् । च । अन्तरिक्षम् । च । दिवम् । भूयः ॥ यः । इमानि । त्री। भुवनानि । वि । ममे । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
सप्तमी ऋक् । यो अग्निं वायुमादित्यं च चितिभि
ग्भिाहृतिभिर्निर्दधे पदानि ॥ ज्योतिष्पदानि यो भुवनेष्वधीन्द्रः
स सत्योऽयममृतो विश्ववेदाः ॥ ७ ॥ पदपाठः - यः । अग्निम् । वायुम् । आदित्यम् । च । चितिऽभिः ।
वाग्भिः । व्याहृतिऽभिः । नि । धे । पदानि ।। ज्योतिष्पदानि । यः । भुवनेषु । आई । इन्द्रः । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
अष्टमी ऋक् । यो वा विद्यतः परः सन् सहसेन्द्रो विद्युत एवा जजान विश्वमेतत् ॥ यो भूतानि स स्कुरुतेऽज्योतिषाऽन्तः
स सत्योऽयममृतो विश्ववेदाः ॥ ८ ॥ पदपाठः - यः। वा । विद्युतः । परः । सन् । सहसा । इन्द्रः ।
विद्युतः। एव । आ। जजान । विश्वम् । एतत् ।। यः । भूतानि । सम्ऽकुरुते । ज्योतिषा । अन्तरिति । सः । सत्यः । अयम् । अमृतः ! विश्वऽवेदाः ॥