________________
262
पदपाठः यः । ईम् इर्ति' । स्वरेण । सम्ऽस्वर॑न् । छन्दसि । अनु॑ ।
स्वर॑ति । ऋच॑ः । यजूंषि । च । सामानि ॥
I
पदपाठः
-
छन्दोदर्शनम्_
चतुर्थी ऋक् ।
स्वर्ण स्वर छन्दास्यनु स्वर॒त्यृचो यजूंषि च सामा॑नि ||
यो वा विश्व छादयतीह च्छन्दोभिः
स स॑त्योऽयम॒मृतो॑ वि॒श्ववे॑दाः ॥ ४ ॥
-
यः । वा । विश्वम् । छादयति । इ॒ह । छन्दःऽभिः ।
सः । स॒त्यः । अयम् । अमृतः । विश्ववेदाः ||
पञ्चमी ऋक् ।
य ईं स्वरःस्तिस्रो व्याहरतीह
-
भूर्भुवः स्वर्वाचो य उ॒ समु॒च्छ्वस॑न् ॥
यो मि॑माय॒ त्रिधेद् भुव॑नं॒ वाग्भिः
स त्योऽयममृतौ विश्ववेदाः ॥ ५ ॥
यः । इ॒म् इति॑' । स्त्रर॑न् । ति॒स्रः । विऽआ॒हर॑ति । इ॒ह ।
भूः । भुव॑ः । स्व१रिति स्वः । वाच॑ः । यः। ऊम् इति । सम् । उत्ऽश्वस॑न् ॥
यः । मिमाय । त्रिधा । इत् । भुव॑नम् । वाग्भः ।
सः। सत्यः । अयम् । अमृतः । विश्ववेदाः ||
षष्ठी ऋक् ।
यो वा व्याहृतिभि॑िरे॒वेदं तिसृभिः
पृथिवीं चान्तरिक्षं च दिवं भूयः ॥
य इ॒मानि त्रीभुव॑नानि विममे
स स॑त्या॒ऽयम॒मृतो॑ वि॒श्ववे॑दा॒ः ॥ ६॥