SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 262 पदपाठः यः । ईम् इर्ति' । स्वरेण । सम्ऽस्वर॑न् । छन्दसि । अनु॑ । स्वर॑ति । ऋच॑ः । यजूंषि । च । सामानि ॥ I पदपाठः - छन्दोदर्शनम्_ चतुर्थी ऋक् । स्वर्ण स्वर छन्दास्यनु स्वर॒त्यृचो यजूंषि च सामा॑नि || यो वा विश्व छादयतीह च्छन्दोभिः स स॑त्योऽयम॒मृतो॑ वि॒श्ववे॑दाः ॥ ४ ॥ - यः । वा । विश्वम् । छादयति । इ॒ह । छन्दःऽभिः । सः । स॒त्यः । अयम् । अमृतः । विश्ववेदाः || पञ्चमी ऋक् । य ईं स्वरःस्तिस्रो व्याहरतीह - भूर्भुवः स्वर्वाचो य उ॒ समु॒च्छ्वस॑न् ॥ यो मि॑माय॒ त्रिधेद् भुव॑नं॒ वाग्भिः स त्योऽयममृतौ विश्ववेदाः ॥ ५ ॥ यः । इ॒म् इति॑' । स्त्रर॑न् । ति॒स्रः । विऽआ॒हर॑ति । इ॒ह । भूः । भुव॑ः । स्व१रिति स्वः । वाच॑ः । यः। ऊम् इति । सम् । उत्ऽश्वस॑न् ॥ यः । मिमाय । त्रिधा । इत् । भुव॑नम् । वाग्भः । सः। सत्यः । अयम् । अमृतः । विश्ववेदाः || षष्ठी ऋक् । यो वा व्याहृतिभि॑िरे॒वेदं तिसृभिः पृथिवीं चान्तरिक्षं च दिवं भूयः ॥ य इ॒मानि त्रीभुव॑नानि विममे स स॑त्या॒ऽयम॒मृतो॑ वि॒श्ववे॑दा॒ः ॥ ६॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy