SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 257 छन्दोदर्शनम् अथ चतुर्थेऽनुवाके पञ्चमं इन्द्रसूक्तम् | अनुवाकः ४ । सूक्तम् ५। ऋचः १-८ | इन्द्रः । यः प्रजानन् एक एव अष्टौ, देवरातो वैश्वामित्रः, इन्द्रः जगती । Now this Indra Sukta, Fifth in Fourth Anuvaka Section IV: Hymn 5: Riks 1-8- INDRA This fifth hymn beginning with · Yaḥ Prajānan eka eva' contains eight Rks. Daivarāta Vaišvāmitra is the Rshi. Indra is the god and Jagati is the metre. अथ प्रथमा ऋक् । यः प्रजानन् एक एवासीत् पुरुषो यस्मान्नान्यन्न निमिषन्न कि स्वित् ॥ यो वा ब्रह्म परं ब्रह्मणस्पति॒िर्यः स सत्योऽयममृतो विश्ववेदाः ॥ १ ॥ पदपाठः – यः । प्रऽजानन् । एकः । एव । आसीत् । पुरुषः । यस्मात् । न । अन्यत् । न । निऽमिषत् । न । किम् । स्वित् ॥ यः। वा । ब्रह्म । परम् । ब्रह्मणः । पतिः । यः। सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ द्वितीया ऋक् । यो वा विश्वमिद बभूवायं बृहन् एक एव यो बहुधाऽऽततान ॥ यो विदा सुचित्ती छन्दसा सुबेदाः स सत्योऽयममृतौ विश्ववेदाः ॥२॥ पदपाठः – यः। वा । विश्वम् । इदम् । बभूव । अयम् । बृहन् । एकः । एव । यः । बहुधा । आऽततान ॥ यः। विदा । सुऽचित्ती । छन्दसा । सुऽवेदाः । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ CD-33
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy