________________
257
छन्दोदर्शनम् अथ चतुर्थेऽनुवाके पञ्चमं इन्द्रसूक्तम् |
अनुवाकः ४ । सूक्तम् ५। ऋचः १-८ | इन्द्रः । यः प्रजानन् एक एव अष्टौ, देवरातो वैश्वामित्रः, इन्द्रः जगती ।
Now this Indra Sukta, Fifth in Fourth Anuvaka Section IV: Hymn 5: Riks 1-8- INDRA
This fifth hymn beginning with · Yaḥ Prajānan eka eva' contains eight Rks. Daivarāta Vaišvāmitra is the Rshi. Indra is the god and Jagati is the metre.
अथ प्रथमा ऋक् ।
यः प्रजानन् एक एवासीत् पुरुषो यस्मान्नान्यन्न निमिषन्न कि स्वित् ॥ यो वा ब्रह्म परं ब्रह्मणस्पति॒िर्यः
स सत्योऽयममृतो विश्ववेदाः ॥ १ ॥ पदपाठः – यः । प्रऽजानन् । एकः । एव । आसीत् । पुरुषः ।
यस्मात् । न । अन्यत् । न । निऽमिषत् । न । किम् । स्वित् ॥ यः। वा । ब्रह्म । परम् । ब्रह्मणः । पतिः । यः। सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
द्वितीया ऋक् । यो वा विश्वमिद बभूवायं बृहन् एक एव यो बहुधाऽऽततान ॥ यो विदा सुचित्ती छन्दसा सुबेदाः
स सत्योऽयममृतौ विश्ववेदाः ॥२॥ पदपाठः – यः। वा । विश्वम् । इदम् । बभूव । अयम् । बृहन् ।
एकः । एव । यः । बहुधा । आऽततान ॥ यः। विदा । सुऽचित्ती । छन्दसा । सुऽवेदाः । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
CD-33