________________
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION
I owe a debt to mother earth who bore me. So do I to Agni, the deity, the lord of this earth, which is his home. Cf. : “ Agni is the lord of this world, the earth, his home ” ( Ai. Brah ). I am indebted to him because he produces the grain and other food. Agni helps me in cooking. He is helping me to perform sacrifices. As Vaiśvanara Agni in my bowels he helps the digestion of what I eat. For being free from all that debt, I am indebted to Indra only. I pray to Agni to give me peace and happiness.
दशमी ऋक् ।
यद् वा॒ऽन्तरि॑क्षस्य॒ मध्य॒मस्य
यद् वा॒योऋणं निहि॑तं मयि॑ ॥
इन्द्र॑स्यै॒व ऋणी भ॑वा॒न्यनृ॑ण॒ोऽम्याट् इन्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ १० ॥
पदपाठ :- यत् । वा । अन्तरिक्षस्य । मध्यमस्य ।
253
यत् । वायोः । ऋणम् । निऽर्हितम् । मयि । इन्द्र॑स्य । एव । ऋणी । भवानि । अनु॑णः । अन्यात् । इन्द्र॑म् । एव । तम् । वृणे । शम् । गम॑ध्यै ।
Indeed, the debt which I owe to the mid-air and to Vayu of the midworld is there on me. For being free from that debt, I am indebted to Indra only. I seek him only for peace and knowledge.
अन्वयभाष्यम् |
मध्यमस्य लोकस्य अन्तरिक्षस्य अवकाशदानादिना तथा तद्गृहपतेः वायो: श्वासोच्छ्वासादिसाहाय्येन यत् ऋणं मयि निहितम् अस्ति, " वायुर्वे गृहपतिः सोऽन्तरिक्षलोकस्य गृहपति:" इति च ब्राह्मणम् ( ऐ. ब्रा . ) ॥ तस्य वायोः बहिः वहनेन अन्तः प्राणसन्धारणादिना च यत् ऋणं मयि निहितं भवति, तस्मात् सर्वस्मादपि ऋणात् विमुक्तः सन् अनृणो भूत्वा इन्द्रस्यैव ऋणी भवानि । तदर्थं आत्मकल्याणोपप्राप्तये च तं इन्द्रमेव शरणं व्रजामीति ॥