________________
254
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION
To the mid-world, the Antariksha, I am indebted for its giving me space to live in and to its lord Vayu. Cf: “Vayu is indeed the lord. He is the lord of mid-air" (Ai. Br.). To him, I am indebted for being able to breathe and live. The debt is on me. For being free from all those debts, I am indebted to Indra only. I pray to Indra only for peace and happiness.
एकादशी ऋक् । यद् वाऽधि दिवो मयि ऋणं निहित यदादित्यस्य स्वोतिषः परम् ॥ इन्द्रस्यैव ऋणी भवान्यनॅणोऽन्याद्
इन्द्रमेव तं वृणे शङ गमध्यै ॥ ११ ॥ पदपाठः- यत् । वा । अधि । दिवः । मयि । ऋणम् । निऽहितम् ।
यत् । आदित्यस्य॑ । स्वरिति स्वः । ज्योतिषः । परम् ॥ इन्द्रस्य । एव । ऋणी । भवानि । अनृणः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥
Indeed, the debt of the sky, and that of Aditya, the Sun, who is a luminary and gives out celestial light, is on me. These debts are indeed great. For being free from those debts, I am indebted to Indra only. I seek Indra only for peace and welfare.
__ अन्वयभाष्यम्।
दिवः उत्तमलोकस्य तथा तद्गृहपते: आदित्यस्य च मयि यत् ऋणं अधिनिहितं भवति ॥ " असौ वै गृहपतिः सोऽमुष्य लोकस्य गृहपतिः” इति च ब्राह्मणम् (ऐ. ब्रा.)॥ अमुष्य स्वः प्रकाशकस्य ज्योतिष: दिव्यज्योतिरात्मनः बहिः प्रकाशादिदानेन अन्तः-बुद्धि-नेत्रादिधीन्द्रियप्रेरणया च यत् परं दुरतिक्रम्यं मरणं निहितमस्ति, तथा नित्यं दीयते चेति, तस्मात् सर्वस्मादपि ऋणात् मुक्तोऽहं अनृणः सन् इद्रस्यैव ऋणी भवानि, तदर्थं तं तादृशं इन्द्रमेव शं गमध्य अनिर्बन्धनसिद्धं शाश्वतं शान्तिमयं कल्याणं प्राप्तं वृणे शरणं व्रजामि, सर्वात्मना तं परमं इन्द्रं एकमेव समाश्रये इति ||