________________
छन्दोदर्शनम्
243
पदपाठः- यः । वीरान् । वीरयति । इह । वीर्यषु ।
यः । वीरेषु । प्रविष्टः । प्रऽवीर्येण ।। वीराणाम् । यः । वीरवत्ऽतमः । पतिः।
इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥ Indra endows heroes with more heroic spirit and makes them do great deeds. He enters the very hearts of the heroes with the best of heroism. He is the hero of heroes and is their lord. I pray only to Indra for peace and happiness.
अन्वयभाष्यम्। यः इन्द्रः स्वयं वीरपुरुषः सन् वीरान् वीरपुरुषान् वीयषु वीर्यवत्तरेषु कर्मसु वीरयति प्रेरयति आधिक्येन वीरभावयुक्तान् सम्भावयति, यश्च वीरेषु तेषु स्वेन प्रवीर्येण प्रकृष्टसामर्थ्येन प्रविष्टः आविष्टः सन् विराजते विजयते इति भावः । यः वीराणां सवषामपि वीरपुरुषाणां वीरवत्तमः वीरश्रेष्ठतमः अत्यन्तं वीर्यवान् पतिः सर्ववीराधिपतिः संसिद्धोऽस्तीति ॥ तं तादृशं परमं पुरुष इन्द्रमेव सर्वत्रविजयिनं अपराजितं च शं गमध्ये कल्याणं प्राप्तुं वृणे शरणं बजामीति ||
COMMENTARY-SUMMARY TRANSLATION Indra is himself a heroic Purusha; he employs heroes in doing deeds which require great heroism. He inspires them to be heroes. He enters into their hearts with his great valour. He is the best of the heroes; the lord of all heroes. Such supreme person is Indra. Only him I choose to worship to get bliss and peace.
एकादशी ऋक् । यः प्रजानन् अजन्यो यः सन् अमर्यो यो विश्वथा राजते स्वयं य एकः ॥ यः स्वराट् सम्राड् विराड् विभुः प्रभुः रिन्द्रमेव तं वृणे शङ् गमध्यै ॥ ११ ॥ यः। प्रऽजानन् । अर्जन्यः । यः । सन् । अम॑र्त्यः । यः । विश्वऽथा । राजते । स्वयम् । यः । एकः ।। यः । स्वऽराट् । सम्ऽराट् । विराट् । विऽभुः । प्रऽभुः । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।।