________________
244
छन्दोदर्शनम्
द्वादशी ऋक् तत् ते भगवन् इन्द्र बृहस्पते संविदा तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं परीतं
तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ १२ ॥ पदपाठः- तत् । ते । भगऽवन् । इन्द्र । बृहस्पते ।
सम्ऽविदा । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । परि'। इतम् ।
तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ॥ एतत् मन्त्रद्वयं पूर्वमेव व्याख्यातम् ॥ तत्रापि अत्रत्या एकादशी ऋक् अस्मिन्नेव चतुर्थे अनुवाके द्वितीये सूक्ते प्रथमा ॥ इयं द्वादशी ऋक् चतुर्थेऽनुवाके प्रथमे सूक्ते अष्टमी ।।
॥ इति चतुर्थेऽनुवाके तृतीयम् इन्द्रसूक्तम् समाप्तम् ॥ "Yah Prajanan" and "Tatte Bhagavan" are repetitions. The meaning of these is already given in IV-2-1 and IV-1-8 and commented upon also.
COMMENTARY-SUMMARY TRANSLATION Repetition is used for emphasis.
Thus ends the Third hymn in the Fourth Section.
अथ चतुर्थेऽनुवाके चतुर्थ इन्द्रसूक्तम् |
अनुवाकः ४ । सूक्तम् ४ | ऋचः १-१२ । इन्द्रः । यद् देवानां निहितं द्वादश, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् ॥ (ऋणापाकरणम् )
Now the Indra Sukta, Fourth in Forth Anuvaka
Section IV, Hymn 4, Riks 1 - 12 - INDRA This fourth hymn beginning with 'Yaddevānām nihitam' contains twelve Rks. Daivarāta Vaišvamitra is the Rshi. Indra is the god and Trishțup is the metre.