________________
210
छन्दोदशनम्
सोऽयं प्रचेतनः आत्मा तत्पतिः बृहस्पतिः इति वेदमन्त्रेषु उपनिषत्सु च प्रसिद्धतरः इति । तथा च ऋङ्मन्त्रवर्ण:--"बृहस्पतेव्हती वाचमावत्" (ऋ. मं. १० १३०-४) इति । "एष उ एव बृहस्पतिः, वाग् वै बृहती तस्य। एष पतिः, तस्मादु बृहस्पतिः” (बृ. उ. १-३-२०) इति च औपनिषदं ब्राह्मणानुवचनम् || “यावद् ब्रह्म विष्ठितं तावती वाक्" (ऋ. मं. १०-११४-८) इति च वागब्रह्मणो: समानसत्त्वयोगे मन्त्रदर्शनम् || “यत्र कच ब्रह्म तद् वै वाक्, यद् वै वाक् तद् वा ब्रह्मेति एतदुक्तं भवतीति तद् ब्राह्मणम्" (ऐ. आ.) इति ||
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you and Brhaspati, are united mutually by Chhandas (Vedic metres ) which is super-worldly. Both of you are deities eternal and equal, and you exist by your own power. So, you are like a couple by your equality and you behave as such in all worldly and other-worldly affairs. You are able to rule the whole universe. Våk is godly and supreme, a deity full of power and capable of growing to any extent like Brahma. Vāk is the essence of Brahma. Atmå who is full of intelligence and activity is the husband, known as BỊhaspati. He is reputed in the Veda mantras and Upanishads. “He, that is Brhaspati, of radiant light protected Vak, that is metrical Brhati" (Rg.x-130-4). "This is certainly Brhaspati and Vak is called Brhati. Atmā being the husband of Brhati is called Brhaspati." (Br. Up. 1-3-20).
पञ्चमी ऋक। यो भूते विश्वस्मिंश्चितोत परस्मिन् दैवतेऽधि प्रत्यञ्चि जीवेऽध्यन्तरस्मिन् ॥ यः सत्येन त्रिधा राजतेऽन्तः समो
नित्यमेवावरीवति तत् सत्यम ॥ ५॥ पदपाठ :- यः । भूते । विश्वस्मिन् । चिता । उत । परस्मिन् ।
दैवते । अधि । प्रत्यश्चि । जीवे । अधि । अन्तरिति । अस्मिन् ॥ यः। सत्येन । त्रिधा । इद् । राजते । समः । अन्तरिति ।
नित्यम् । एव । आ । वरीवति । तत् । सत्यम् ॥ He (the Highest Person ) is in all elements in this universe and is also in the Creative God ( Isvara ) and resides as well in this indwelling soul of all creatures. He shines uniformly by his Truth in all these three places. His truth is a fact which eternally exists.