________________
208
छन्दोदर्शनम
तेन सा परा वाग् देवतात्मा छन्दसा प्रेमानन्दस्वरगीत्यादिसत्त्वेन रसेन स्वेन वाग्रसेन तथा सत्य-माधुर्यादिसत्त्वेन सह सम्पन्ना सती तेन स्वेन परमात्मना सात्म्यं तादात्म्यं प्रत्युता प्रतिसङ्गता स्वयं प्रत्यङ्मुखेन चिदात्मना समन्वितेति भावः, तस्मात् एवं प्रकारेण तेन निजेन ब्रह्मणस्पतिना योगेन सा सरस्वती नेमसमात्मा समानार्धात्मिका सती बभौ बभासे नित्यं प्रकाशते स्वयमिति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Bhagavati ! Sarasvati, you are incarnate knowledge, delight etc. You are Chhandasvati full of love, sound-notes etc. You are manifest Brahma as set in metres. So, you have consecrated yourself to the Supreme Brahma and Ātmå within. Sarasvati is a deity, who with her love and song, and by the essence of her speech, which is truth, by pleasantness and other sweet qualities, is united with Paramātmå by being in tune with Him. She is united with Him as knowledge. She is the other half-soul with Brahmanaspari who is shining for ever.
तृतीया ऋक् । ब्रह्मणस्पते त्वं च वाक च संहितो नेमसमात्मानौ स्थो विश्वाऽऽत्मना । वाग विदा ब्रह्म ब्रह्मणस्पतिर्वाच्यौ
वाचस्पतिः सन् परमः शचीपतिः ॥ ३॥ पदपाठ :- ब्रह्मणः । पते । त्वम् । च । वाक् । च । सम्ऽहितौ ।
नेमसमऽआत्मानौ । स्थः । विश्वऽथा । आत्मना ।। वाक् । विदा । ब्रह्म । ब्रह्मणः । पतिः । वाच्यः ।
वाचः। पतिः। सन् । परमः । शची ३ऽपतिः॥ Oh Brahmanaspati ! You and Vāk being totally united in all respects, you are like two halves. Vak is indeed Brahma (the visible, the expression), and Brahmaṇaspati is one who is expressible. He being Váchaspati, is also the Supreme Sachipati, i.e., Indra.
अन्वयभाष्यम्। हे ब्रह्मणस्पते ! त्वं परमः पुरुषः तथा वाक् च-तव वाग्रपा परा शक्तिश्च संहितौ मिथः सङ्गतौ सन्तौ विश्वथा - आत्मना सर्वात्मना सर्वविधेन तत्त्वेन नेमसमात्मानौ समानार्धात्मकौ स्थः अनादिसिद्धौ नित्ययोगेन चिरप्रतिष्ठायै प्रभवथः ॥ अतः सा परा