________________
196
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION Brahmanaspati within all souls, combines with the Karanas (instruments ) Vak, Prana and Manas with Vaisvānara, Tejas and Prajna. His Vak has four steps or stages, para, pasyanti, madhyama and vaikhari; this is well-known in Tantras and known to Rshis. Or Vāk is both Pranava and Vyahrti (Om, Bhuh, Bhuvah and Svah) and has four steps. With Vak, He, the Purusha, the Soul turned inward becomes one who has four stages or steps.
नवमी ऋक् । ब्रह्मणस्पतिरनिय यदुत्तमं तुरीयं तत् पदं नि धेऽन्तरधिं ॥ पुरुषोऽयं चतुष्पात् पूर्णः स वाचा
तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ ९॥ पदपाठ :- ब्रह्मणः । पतिः। अग्रियम् । यत् । उत्ऽतमम् ।
तुरीयम् । तत् । पदम् । नि । दधे । अन्तरिति । अधि ।। पुरुषः । अयम् । चतुःऽपात् । पूर्णः । सः । वाचा ।
तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।। Brahmanaspati placed in the soul of all Turiya, the best and the fourth step. This Purusha with Vâk is perfect with four steps. He is that light par excellence which illumines the universe.
अन्वयमाष्यम्। स: ब्रह्मणस्पतिः सर्वेषां अन्तः आत्मनि अधिष्ठानरूपं अग्रियं सर्वेभ्योऽपि आदिम च यत् उत्तमं तत् परोक्षं तुरीयं पदं निदधे, तेन च सोऽयं पुरुषः सर्वान्तरात्मा वाचा निजया चतुष्पद्या सह स्वयमपि चतुष्पात् सर्वसत्त्वेन पूर्णः प्रभवति, तस्मात् तदेव तुरीयं पदं परमं विश्वस्य जगत: अस्य दर्शयत् प्रकाशकं ज्योतिः, स ब्रह्मणस्पतिः तत्परञ्ज्योतिःस्वरूपः सर्वज्ञानविज्ञादिपूर्णः इति ॥
॥ इति तृतीयेऽनुवाके चतुर्थं ब्रह्मणस्पतिसूक्तं समाप्तम् ॥
COMMENTARY-SUMMARY TRANSLATION Brahmaṇaspati placed within the soul of all, the last step. It is the best and the invisible fourth step. This Purusha is the inner soul of all. He is one with Vak, full of all principles. He is the Light supreme, which illumines the universe and He is Brahmanaspati.
Thus ends the Fourth hymn in the Third Section.