SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् पुरुष: अयं सर्वान्तरात्मा वाचा निजया वाचकशक्त्या तत्पूर्णात्मसत्त्वया साकं तत्तादात्म्येन स्वतः सिद्धः सन् सदैव सम्राजते ॥ तदेतदेव ब्रह्मणस्पतेः सत्त्वं महत्त्वं च भवतीति || .COMMENTARY – SUMMARY TRANSLATION Brahmanaspati is the lord of Vak. He with the power of knowledgelight, even before the creation of this universe placed His foot in the vastness of infinite space. His foot was pure consciousness. He considered that to be his abode. That is immeasurable, beyond any measurement and perfect. There can neither be deficiency nor redundancy about it, nor can any location be assigned to it. That is the Purusha of one foot that is without any parts. This innermost Atma who is the Purusha is one with the expressive power ( Vak) of Brahmanaspati. द्वितीया ऋक् । ब्रह्म॑ण॒स्पति॒ज्र्ज्योति॑षो॒त तम॑सा॒ सच्चास॑च्च सन्निधे द्वे पदे ॥ तत् प्र॑च॒तनं॒ तद॑च॒तनं ताभ्यां सद्विपात् पुरुषोऽयं साकं वाचा ॥ २ ॥ पदपाठ :- ब्रह्म॑णः । पतिः । ज्योति॑िषा । उत । तम॑सा । 189 सत् । च॒ । अस॑त् । च । सम् । नि । दधे । द्वे । पदे इति॑ ॥ तत् । प्रऽच॒तन॑म् । तत् । अचेतनम् । ताभ्याम् । सः । द्विपात् । पुरुषः । अयम् । साकम् । वाचा ॥ Then Brahmaṇaspati placed his two feet in the vast space in the form of light and darkness as also in the form of truth and untruth. It is those two feet which are in the form of conscious and unconscious energy. That is the two-footed Purusha (with seemingly contradictory powers) who is one with Vak. अन्वयभाष्यम् । स: ब्रह्मणस्पतिः ज्योतिषा प्रकाशरूपेण तथा तमसा तद्विरुद्धरूपेण तत्प्रतिद्वन्द्वरूपेण अन्धकारेण सत्-असत् इति च ते द्वे विरूपे पदे सन्निदधे स्थापयामास, तयोरिदं स्वरूपलक्षणं भवति, एकं प्रचेतनं प्रकृष्टचेतनं केवलं चेतनमिति यावत्, अन्यत् अचेतनं चेतनरहितं चेति, ताभ्यां सदसद्भयां चेतनाचेतनाभ्यां सह वाचा - विदा च सङ्गतः एव सः पुरुष: द्विपात् संवृत्तः इति, तथा विभाव्यते इति ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy