________________
छन्दोदर्शनम
157
पदपाठ :- सरस्वती । त्वम् । छन्दसा । ब्रह्मणा । अन्तरिति ।
सम्ऽविदा । ब्रह्मणः । तपसा । आत्मनि ॥ द्रष्टारम् । कुरु । छन्दसाम् । माम् । ऋषिम् ।
वाक् । विदा । परमा । पुरुषस्य । माता ॥ Oh Sarasvati ! you inspire my inner self so that I can be the seer of mantras in metres. Inspire me with metrical knowledge, deep insight and endow me with the power of tapas (austerity). You are indeed Vak, the supreme measure and mother of Purusha on account of intelligence.
अन्वयभाष्यम् । हे भगवति ! त्वं सरस्वती स्वयं संविद्रपा सती छन्दसा गायत्रादिना ब्रह्मणा मन्त्रेण छन्दः संहितेन आत्मनि अन्तः परिशीलितेन तपसा ब्रह्मात्मनः साक्षात्कारहेतुभूतेन केवलेन विमर्शन ब्रह्मणः सद्वस्तुनः संविदा सम्यग्ज्ञानेन छन्दसां मन्त्राणां द्रष्टारं साक्षात्कारेण अन्त श्रवणेन तत्प्राप्तारं ऋषि मां कुरु सम्भावय, अनया स्वस्य ऋषित्वं याचते ब्रह्मात्मनः साक्षात्कारेण, मन्त्रदर्शनेन च, यतः सा त्वं वाग्देवतैव पुरुषस्य परमा श्रेयस्करी निःश्रेयसप्रदा हिततमा माता असीति ॥
COMMENTARY SUMMARY TRANSLATION
Oh Venerable Sarasvati, you are yourself knowledge incarnate. So, make me a seer of mantras in various metres like Gayatri, endow me with inner knowledge and tapas which leads to the realisation of Brahma. Make me a Ķshi who can utter the mantras after hearing them within his own heart. This is a prayer to Sarasvati to make the devotee a Rshi or a seer.
दशमी ऋक् । सरस्वती त्वं पुरुषे स्वे परमे यद् वा श्रद्धत्से यथा विश्वाssत्मना || सत्येन श्रद्धापयास्मै प्रति मां
वाग् विदा परमा पुरुषस्य माता ॥ १० ॥ पदपाठ :- सरस्वती । त्वम् । पुरुषे । स्वे । परमे ।
यत् । वा । श्रत् । धत्से । यथा । विश्वऽथा । आत्मना ।