________________
156
छन्दोदर्शनम
पदपाठ :- सरस्वती । त्वम् । रसैन । स्वन । विदा ।
ब्रह्मणा । आत्मनः । माम् । कृधि । प्रऽवेत्तारम् ॥ ब्रह्मऽविदम् । माम् । कृधि । सम्ऽदृशम् । ऋषिम् ।
वाक् । विदा । परमा । पुरुषस्य । माता ॥ Oh Sarasvati ! make me a knower of the Ātman or the Supreme Self by means of your intelligence, the intellectual power, the delight and the gift of poetry, all of which you have in abundance. Make me one who knows Brahma, like the Ķshi or seer. Vak is the measure and the mother of Purusha, in virtue of the power of intelligence.
अन्वयभाष्यम्। हे भगवति ! त्वं सरस्वती स्वयं रसात्मा सानन्द-संवित्स्वरूपा असि, अत एव त्वां प्रति याचे, स्वेन निजेन रसेन दिव्येन वाग्रसेन विदा ज्ञानेन ब्रह्मणा प्रत्यक्षब्रह्मरूपेण मन्त्रेण च मां इमं आत्मनः सर्वान्तरात्मनः प्रवेत्तारं प्रज्ञातारं कुरु सम्भावय अनुग्रहेण, तथा मां इमं त्वदुपासकं ब्रह्मविदं सन्दृशं सम्यग्दर्शिनं ऋषि मन्त्रदृशं च कुरु सम्भावय, “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् ” (ऋ. मं १०-१२५-५) इति मन्त्रमुखेन कृतां निजां प्रतिज्ञां सत्यमन्त्रां कुरुष्व इति ऋषिः प्रार्थयते, यतः सा त्वं वाक् एव पुरातना परमा श्रेष्ठतमा पुरुषस्य माता असि इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Venerable Sarasvati, you are yourself the soul of all delight and knowledge incarnate. Therefore, I make this humble request. By means of your power of speech and knowledge and mantra make me a good knower of Atman. I am your devotee and so, make me one who knows Brahma like a good seer, a seer of Vedic mantras. “Whomsoever I like and love, I would make him an 'ugra', the best one; I would make him a Brahma; I would make him a Rshi and I give him the best brain" ( Rg. 10-125-5). This is the promise of Brahma. Here is a prayer to Brahma or Sarasvati to make good that promise.
नवमी ऋक् । सरस्वती त्वं छन्दसा ब्रह्मणाऽन्तः संविदा ब्रह्मणस्तपसाऽऽत्मनि ॥ दृष्टारं कुरु च्छन्दसा मामृषि वाग् विदा परमा पुरुषस्य माता ॥ ९ ॥