SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् भावनादिशक्तिकं मानसं सत्त्वं समन्वेषि, तथा आन्तर्येण वैश्वानरेण उदर्येण अग्निना अन्नरसादिपरिपाकहेतुना त्वं युज्यसे, तच्च मन: पुनः तां वाचमेव अनुसृत्य प्रति चेत सर्वेषां अन्तहृदये चेष्टते तया परया वाचा प्रेरितं सत् तत् मनः स्वव्यापारे वाच: उच्चारादिविषये सङ्कल्पादिविषये च प्रवर्तते इति भावः तस्मात् सा परा वागेव विदा ज्ञानशक्त्या योगेन सिद्धा सती मनसः अधिकृतं पूर्व्यं प्राचीनं तत्समानं मिथुनं युगलीभूतमिति ॥ तदेतत् वाङ्-मनसयोः तत्त्वान्तरेण समर्थितं अधिदैवतं अध्यात्मं च मिथुनत्वं भवतीति ॥ 136 COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati! through the celestial essence of Soma and the various foods, you enter and become one with the mind which has the power of desire, feeling etc. Likewise, through Vaiśvanara fire which is responsible for digestion of foods, you stay in the body. The mind, following Vak, becomes active in the heart of all. The mind is inspired by Vak. Vāk certainly is coupled with the mind; mind is equal with Vak in every respect. Vak and mind are united as one being from the very beginning of time. सप्तमी ऋक् । सरस्वति त्वं वाचा प्राणैर्मनसा त्रिवृतोत भूतैज्र्ज्योति॑र्भः शरीरैः ॥ विश्व॑स्त॒नूः समि॑तो॒त प्रति विश्वं वा विदा मि॑िथु॒नं SSत्मनोऽधि पूर्व्यम् ॥ ७ ॥ पपाठ :- सरस्वति । त्वम् । वाचा । प्राणैः । मन॑सा । त्रि॒ऽवृता॑ । उ॒त । भू॒तैः । ज्योति॑रः॒ऽभिः । शरी॑रैः।। विश्वाः। त॒नूः । सम्ऽइ॑ता । उत । प्रति' । विश्वम् । बाकू | विदा | मिथुनम् । हृदा । आत्मन॑ः । अर्ध । पू॒र्य॑म् ॥ Oh Sarasvati! you are indivisibly one and are a combination of the power of speech, of vital breath, and of mind (this is the combination in the individual self). In the universe, you parade in the form of a combination of the elements, the subtle powers and the material forms. Vak, through her power of intelligence, is united from the beginning with the Atman like a perfect couple.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy