________________
छन्दोदर्शनम
135
अन्वयभाष्यम् । हे सरस्वति! त्वं रुद्रेण अन्तरिक्षाध्यक्षेण तैवतेन ज्योतिषा विद्युदात्मना इन्द्रेण च मध्यमेन प्राणं सर्वेषां जगतां प्राणसत्त्व अन्वेषि समन्विताऽसि, स्वीयैः स्वरैः अन्तहृदये तं प्राणं प्रणयसि प्रेरयसि, सोऽयं प्राणः तां वाचमेव परामनुसृत्य चेतते चेष्टते सबाह्याभ्यन्तरीयगमनागमनक्रियासत्त्वयोगेन, प्राणस्य क्रियाशक्तिप्राधान्यं प्रत्यक्षसिद्धमेव भवति, तस्मात् सा वागेव विदा ज्ञानशक्त्या योगेन प्राणस्य अधिकृतं अध्यात्मतत्त्वसिद्ध पूयं मिथुनं युगलमिति || तदेतत् तत्त्वान्तरेण वाक् प्राणयोमिथुनत्वं सूक्ष्म दिव्यं अधिदैवतसत्त्वविशिष्टं भवतीति ||
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! having the light of Rudra, the lord of the skies and having the light of Indra, who is the lord of the mid-air, you are one with the essence of universal Prāņa, the life-principle within the heart. This Prāņa is active in the wake of Vāk. Vāk is perfectly paired with Präņa. Vāk and Präņa are united perfectly from the beginning.
षष्ठी ऋक् । सरस्वति त्वं रसैन सोमेनान्नेमनोऽन्वेषि वैश्वानरेणाग्निना ॥ वाचमेवानु प्रति चेतते मनो
वाग विदा मिथुनं मनसोऽधि पूय॑म् ॥ ६ ॥ पदपाठ :- सरस्वति । त्वम् । रसैन । सोमैन । अन्नेन ।
मनः । अनुऽएर्षि । वैश्वानरेण । अग्निना । वाचम् । एव । अनु । प्रति । चेर्तते । मनः ।
वाक् । विदा । मिथुनं । मनसः। अधि । पूर्व्यम् ॥ Oh Sarasvati ! you are one with the mind, along with the sweet Soma (the divine juice ) and food. You are one with the mind through the inner fire or heat called Vaiśvānara. The mind follows the inspiration of the power of speech. Vāk, through her power of intelligence, is united from the beginning with the mind.
अन्वयभाष्यम्। हे सरस्वति ! त्वं रसेन दिव्येन सोमेन रसात्मना तथा तेन सौम्येन शान्तिसत्त्वपूर्णेन रसेन च, अन्नेन प्राणसञ्जीवनीयेन सौम्येनैव सोमदेवताकेन मनः अन्तःकरणं इच्छा