________________
छन्दोदर्शनम्
Oh Sarasvati! you are one with āditya, the sun, through your own power of intelligence. Being invested with the power of the sun, you vibrate in the heart in the form of sweet sound. Vāk is a perfect mate with the inner heart from the very beginning.
134
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं आदित्येन दिव्येन तेजसा स्वं निजं आत्मानं प्रचेतन सन्तं चेतन स्वेन तत्सरूपेण अन्वेषि, समन्विताऽसि, अत एव सा वाग्देवता सावित्री सवितुः योगात् सम्पन्ना, सा साम्ना समेन स्वरेण सर्वेषां अन्तः हृदये चेतते स्फुरति, तस्मात् सा वागेव विदा संवित्प्रधाना हृदा तदनुभावेन च आत्मनः अधिकृतं पूर्व्यं सर्वतः आदिमं मिथुनं युगलम् वाग्-आत्मनो तत् मिथुनत्वमनादिसिद्धम् इति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! by being one with the celestial glory of Aditya, the sun, you are one with the Atman. Våk is Savitri because she is related to Savitr the sun. Vak bursts forth in words in the hearts of all. Vak is one with the Atman and is perfectly united with the Atman from eternity.
पञ्चमी ऋ ।
सरस्वति त्वं रुद्रेण ज्योतिषेन्द्रेण
प्राणमन्वेषेि प्रा॒णय॑स्य॒न्तः स्वरैः ॥
वाच॑मे॒वानु॒ चेत॑ते॒ऽयं प्रा॒णो
वाग् वि॒दमि॑थु॒नं प्रा॒णस्याधि पूर्व्यम् ॥ ५ ॥
पदपाठ :- सर॑स्वति । त्त्रम् । रुद्रेण॑ । ज्योति॑िषा । इन्द्रेण
प्रा॒णम् । अ॒नु॒ऽएषि॑ । प्र॒ऽनय॑सि । अ॒न्तरिति॑ । स्व॒रैः ॥ वाच॑म् । ए॒व । अनु॑ । चेत॑ते ! अ॒यम् । प्रा॒णः । वाक् । विदा | मिथुनम् । प्रा॒णस्य॑ । अर्ध । पूय॑म् ॥
Oh Sarasvati! you who are one with Rudra (the god of the skies), and also one with Indra (the god of lightning) reside in the hearts of all as life. You inspire that life with your inner voice. This life gives power to the faculty of speech. Vak is one with the life-principle from the very beginning.