SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 133 Oh Sarasvati ! on account of the light of the sun which you have, and through your power, you invest the Atman ( the self) with mental powers. The mind being inspired expresses itself in the form of speech. Vāk, by the powers of consciousness forms a perfect couple with the mind from the very beginning. अन्वयभाष्यम्। हे सरस्वति ! त्वं आदित्येन अमुना दिव्येन तेजसा अन्तः सर्वेषां अन्तहृदये आत्मनि चेतनात्मके प्रचेतसा वारुणेन रसात्मना प्रचेतनेन च मनः कामना-भावनाकल्पनादिसत्त्वकं अन्तःकरणं नियच्छसि नियमयसि, तथा तया परया वाचैव चेतयत् सचेतनं सत्प्रेरकं च भवत् तां वाचमेव चेतयत् प्रतिप्रेरयत् वाचं अनुवक्ति, तत्र च अन्तरात्मना प्रेरितां तां वाचमेवमनु बहिरनुब्रवीति इति भावः, तस्मात् सा वागेव विदा संविच्छक्तियोगेन सिद्धा मनसः अधिष्ठानरूपं तत्समान युग्मम् , एवं अन्योऽन्यप्रतिष्ठासत्त्वयोगेन तयो वाङ्मनसयो: प्राचीनं अध्यात्मतत्त्वसिद्धं पराग्वृत्तिप्रयुक्तं च तन्मिथुनत्वं इति || अत्र औपनिषदः शान्तिमन्त्रोऽपि ऐवमेवार्थं उपदिशति-"वाङ् मे मनसि प्रतिष्टिता मनो मे वाचि प्रतिष्ठितम्" इति (ऐ. उ. शां.मं.) || COMMENTARY--SUMMARY TRANSLATION Oh Sarasvati! having the celestial light of Aditya, i.e. the sun, and by means of the power of intelligence you invest the mind with powers. The mind is full of desire, thought, determination etc. The mind, activated by Vak, expresses in words. Vak is united perfectly with the mind. Vak and mind are like mates. चतुर्थी ऋक् । सरस्वति त्वमादित्येनात्मानं स्व समेषि तेजसा चेतनेनाधि ॥ सावित्री साम्ना चेतते स्वरेणान्त. ग् िविदा मिथुनं हाऽऽत्मनोऽधि पूय॑म् ॥ ४ ॥ पदपाठ :- सरस्वति । त्वम् । आदित्येन । आत्मानम् । स्वम् । सम्ऽएपि । तेज॑सा । चेतनेम । अधि । सावित्री । साम्ना । चेतते । स्वरेण । अन्तरिति । वाक् । विदा । मिथुनम् । हृदा । आत्मनः । अधि । पूर्व्यम् ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy