________________
132
छन्दोदर्शनम
वाचम् । एव । अनुं । वक्ति । सहसा । अयम् । प्राणः । वाक् । विदा । मिथुनम् । हृदा । प्राणस्य । अधि । पूर्व्यम् ।।
Oh Sarasvati ! you invest all beings with life through your power of the wind-principle. This life expresses itself in the form of words. Vāk, on account of its powers of consciousness, is from the beginning one with the life-principle and forms a perfect couple.
अन्वयभाष्यम् । हे सरस्वति ! त्वं वायव्येन वायुसम्बन्धिना ज्योतिषा मध्यमेन वै तेन तेजसा प्राणं विश्वप्राणसत्त्वं सन्नियच्छसि सम्यक्तया नियमयसि, तथा सर्वेषां अन्तः हृदये प्रणयसि प्रेरयसि, सोऽयं प्रागः वाचमेव स्वां स्वसंहितां तां सहसा बलेन अनुवक्ति अनु ब्रवीति वैखरीमुखेन, तस्मात् सा वागेव विदा ज्ञानशक्त्या हृदा भावनासत्त्वेन च मिलितं प्राणस्य अधिकृतं पूयं प्राचीनं पराग्वृत्तिसत्त्वेन च युक्तं आध्यात्मकं मिथुनं युगलीभूतमिति भावः, एतेन वाक्-प्राणयोः मिथुनत्वं द्योत्यते इति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! having control of the principle of wind, i.e. Vayu, you inspire Prāņa, the life-principle in all hearts. This Prăņa speaks or gives expression to words. Vàk is one with the Atman and forms a couple with Átman on account of identity with the life-principle.
तृतीया ऋक् । सरस्वति त्वं तेजसाऽऽदित्येनान्तमनो नि यच्छसि प्रचैतसाऽऽन्मनि ॥ वाचमेवाने वक्ति चेतयत् तन्मनो
वाग् विदा मिथुनं मनसोऽधि पूय॑म् ॥ ३ ॥ पदपाठ :- सरस्वति । त्वम् । तेजसा । आदित्येन । अन्तरिति ।
मनः । नि । यच्छसि । प्रऽचैतसा । आत्मनि ॥ वाचम् । एव । अर्नु । वक्ति । चेतयत् । तत् । मनः । वाक् । विदा । मिथुनम् । मनसः । अधि । पूर्व्यम् ॥