________________
120
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! being invested with the essence of waters or the liquid element and the vital airs ( rasa and sparsa tanmātrā) and with Indra, the lord of lightning, you pervade the universe. Vak entered the waters which burst forth from the innermost soul of herself. So, Våk pervades all that is full of life. Vāk is the mother of the universe and the measure of Ātman.
सप्तमी ऋक् । सरस्वति त्वं मात्रया मनसो धृतेः सोमेनाहिता सौम्यैः सरसरन्नैः ॥ उत्सृष्टां तां महीं मनसाऽऽविवेश
वाग् विदा माता विश्वस्यात्मनः परी ॥ ७ ॥ पदपाठ :- सरस्वति । त्वम् । मात्रया । मनसः। धृतैः ।
सोमैन । आऽहिता । सौम्यैः । सऽरसैः । अन्नैः ।। उन्ऽसृष्टाम् । ताम् । महीम् । मनसा । आऽविवेशः। वाक् । विदा । माता । विश्वस्य । आत्मनः। परां ॥
Oh Sarasvati ! being invested with the subtle essence of the mind and intellect and being one with Soma (the moon ) and his peaceful juicy food ( his rays and light) you pervade all-round. Along with mind, Vak entered the earth which issued from the Atman. Vak is the mother of the universe and is the measure of Ātman.
अन्वयभाष्यम् । हे सरस्वति ! त्वं मनसः धृतेः धियश्च मात्रया मर्यादया सोमेन दिव्येन मनोऽधिपतिना रसात्मना सौम्यैः सोमदैवत्यैः सरसै: रससहितैः अन्नैः प्राणसञ्जीवनीयैः आहिता सम्मिलिताऽसि, तथा आत्मनः सकाशात् उत्सृष्टां आविष्कृतां तां इमां महीं सा वागेव सह मनसैव मानसेन सत्त्वेन आविवेश प्राविशतू, तस्मात् सा वागेव विश्वस्य जगतः माता जनयित्री, तथा आत्मनः प्रमात्री च संविदा योगाद् भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you, along with your mind and intellect, are one with Soma, the moon and his juicy food in the form of his rays. You enter the projected universe with your mind. Vāk is the mother of the universe and the measure of Atman.