SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 117 Oh Sarasvati ! you are truth itself and you were born before anything else. You are full of the light of intelligence. You, being born as the essence of elements, were Brahma's first power of sight and also the sky which is the region of sound. Vak, you, by your intelligence, are the very measure of the universe and of the great Ātman. अन्वयभाष्यम् । हे सरस्वति ! त्वं सती सत्यरूपा अग्रे आदिसृष्टौ सर्वेभ्यः भूतेभ्योऽपि पूर्वं आकाशादपि प्रथमतः व्योमतन्मात्रात्मिका वाक् सज्ञे आविबभूव इति, प्रथमैकवचनान्तक्रियापदसामर्थ्यादध्याहार्यम्, सा सरस्वती स्वयं ज्योतिःस्वरूपा चेतनात्मा च सती आकाशतन्मात्रया निजया वाचा चिता चेतनाशक्त्या तद्रपेण सञ्जज्ञे इति पूर्वत्र अन्वयः, अतः सा वागेव सतः सदात्मनः प्रथमा दृक् आदिमा दृष्टिः उन्मेषरूपा चिन्मात्रोदिता, तदेव परमं व्योम वाच: परं आस्पदीभूतं भवति, तस्मात् विश्वादिमत्त्वात् सा वागेव विश्वस्य जगतः परा माता जनयित्री आत्मनः प्रमात्री च भवितुमर्हति विदा संविदा योगात् तस्याः वाचः ब्रह्मात्मविश्वादिमातृत्व स्वतः सिद्धमेवेति सम्पद्यते ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are always existing as truth. Before the creation of any elements, even before the sky, the sound (Vak) was created. She is herself full of light. She was born as sound, the subtle essence ( tanmatra) of the sky. So, Vak became the first sight, the opening of the eyelids of Brahma. Being born first, earlier than the universe, she is the invisible mother of the universe and the measure or evidence of Atman. चतुर्थी ऋक। सरस्वति त्वं मात्र या चित्त्या समौता बहिर्धा व्योमन् पर्वमाना सहोर्जा ॥ पर्वमानेन सम परीता चिता वाग् विदा माता विश्वस्यात्मनः परा ॥ ४ ॥ पदपाठ :- सरस्वति । त्वम् । मात्रया । चित्त्या । समा। आऽऊता । बहिःऽधा । विऽओमन् । पर्वमाना। सह । ऊर्जा ॥ पर्वमानेन । समम् । परि । इता । चिता । वाक् । विदा । माता । विश्वस्य । आत्मनः । परा॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy