________________
छन्दोदर्शनम्
107
Oh Sarasvati ! you are Brahma Himself in this universe; you are the immortal and the truthful and the perfect one. Brahma, the imperishable, issues in the form of the universe from you. Våk is the supreme light of intelligence which illumines the whole universe.
अन्वयभाष्यम् । हे सरस्वति ! त्वं इह लोके साक्षात् प्रत्यक्षं ब्रह्मैव सती अमृतं, अक्षरं, सत्यं इत्येवमादिलक्षणं तत् पूर्णं परमं ब्रह्मैव प्रति प्राप्ताऽसि, त्वत् त्वत्त: वाचः एव तदक्षरं परं ब्रह्म विश्वथा विश्वतोरूपेण क्षरति नामरूपात्मना आविर्भवति | तस्मात् हे वाक् ! मातः ! सा त्वं परा वागेव विश्वस्यास्य जगतः दर्शयत् प्रकाशकं परं ज्योतिः, तत्परञ्ज्योतिःस्वरूपा वाग् भवतीति ॥
॥ इति द्वितीयेऽनुवाके षष्ठं सरस्वतीसूक्तम् समाप्तम् ।।
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! in this world you are evidently Brahma, the eternal in manifestation. You are truthful, immortal, imperishable. You are the one who attain Brahma, the perfect one. This Brahma, the invisible and imperishable assumes on account of you, omnifarious forms in this universe. Vak is the light par excellence which illumines all and everything.
Thus ends the Sixth hymn in the Second Section.
अथ द्वितीयेऽनुवाके सप्तमं सरस्वतीसूक्तम् |
अनुवाकः २ । सूक्तम् ७ । ऋचः १-८ । सरस्वति त्वं व्याहरसीह अष्टौ, देवरातो वैश्वामित्रः, सरस्वती, जगती ।
Now the Sarasvati Sukta, seventh in Second Anuvaka
Section II, Hymn 7, Riks 1-8 - SARASVATI This hymn beginning with 'Sarasvati tvam vyāharasiha' contains eight Rks. Daivarāta Vaišvamitra is the Rshi, Sarasvati is the goddess and the metre is Jagati.
अथ प्रथमा ऋक् । सरस्वति त्वं व्याहरसीह तिस्त्रो भूर्भुवः स्वस्तपसा ज्योतिषा वाचः ॥ ताभिरिमा लोकाअनयसि त्रीन वाग विदा प्रतिमानं विश्वस्याधि बीजम् ॥ १॥