SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् पदपाठ :- सरस्वति । त्वम् । विऽआहसि । इह । तिस्रः । 1 भूः । भुवः । स्व१रिति स्वः । तप॑सा । ज्योति॑षा । वाच॑ः ॥ ताभिः । इमान् । लोकान् । जनयास । त्रीन् । वाक् । वि॒दा । प्रति॒ऽमान॑म् । विश्व॑स्य । अ । बीज॑म् ॥ 108 Oh Sarasvati! you give expression to three words: Bhuḥ, Bhuvaḥ and Svah, through the power of your tapas, light and speech. By them, you create these three worlds. You are Våk, the measure and seed of this universe on account of your intelligence. अन्वयभाष्यम् | हे सरस्वति ! स्वयं परा वाग् देवतात्मा सती आत्मनः तपसा ज्योतिषा च सह स्वीयाः वाचः तिस्रः व्याहरसि उच्चरसि, याः खलु " भूः भुवः स्वः" इति यजुर्मन्त्रात्मिका: वेदे प्रसिद्धाः, ताभिरेव तिसृभिः व्याहृतिभिः इमान् पृथिवी - अन्तरिक्षं द्यौः इति त्रीन् लोकान् भुवनरूपान् जनयसि, व्याहृतेरुच्चार मात्रेण, " स भूरिति व्याहरद् भुवमसृजत इत्यादि ब्राह्मणम्, तस्मात् सा वागेव विदा विश्वस्य जगतः प्रतिमानं समानं प्रमाणात्मकम्, तथा मूलं बीजं करणात्मकम् अधि अधिष्ठानभूतं च भवतीति ॥ "" " COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati! though you are yourself the transcendent Vak, by your tapas and light, you give expression to the words Bhuḥ, Bhuvaḥ and Svaḥ, the Yajurmantras well known in the Vedas. By them, i. e., by mere uttering the mantras (vyahrti ), you create these three worlds, this world, mid-air and sky. There is an authority in the Brahmana literature: "He said Bhūḥ and created this world. " Certainly, it is Vak, the evidence of this universe and its fundamental seed. द्वितीया ऋक् । सर॑स्वति॒ त्वम॒मं॒ परि॒ता दि॒वे - मिमां पृथिवीं म॑ध्य॒मम॒न्तरि॑क्षम् || ज्योति॑ष्मती राज॑ते॒ ज्योति॑र्भिस्त्रिभिवा॑ग् वि॒दा प्र॑ति॒मानं॒ विश्वस्याधि बीज॑म् ॥ २ ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy