SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 75 पदपाठ :- सरस्वति । त्वम् । सती । विश्वरूऽपा । आत्मन् । विश्वतः । तप॑सा । तेजसा । आऽतता ॥ आत्मानम् । एव । अनु । इमम् । नदसि । प्रति । तावती । वाक् । प्रऽपूर्णा । यावत् । ब्रह्म । परम् ॥ Oh Sarasvati! you are the wife of Brahma in the form of this universe. You pervade everything and are everywhere with your Tapas (heat and Tejas (light). You express in words the inner Atman. Vak is as full and perfect as Brahma. अन्वयभाष्यम्। हे सरस्वति ! त्वं परमे तस्मिन् आत्मनि वाचकात्मिका विश्वरूपा सती विश्वतः अत्र बहिः ब्रह्माण्डे अन्तरपि च सर्वेषां शरीरे तेजसा तपसा च आतता व्याप्ता सती स्वं निजं इमं चेतनात्मानं प्रतिनदसि शब्दायसे सूक्ष्मस्फुरणरूपेण, तस्मात् तत् परं ब्रह्म यावत् पूर्ण सर्वगुणक्रियादिभिः, सा परा वागपि तावत्येव सर्वात्मना परिपूर्णा सती प्रतितिष्ठतीति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! being in the Ātman and everywhere in the universe, you pervade all things with your Tapas (power of concentration) and Tejas (light of knowledge). You express the Atman in the form of your vibrations. You are as full of all attributes as Brahma Himself. सप्तमी ऋक् । सरस्वति त्वं परमे तता चित्ती व्योमन् न प्रति पद्यसे पराऽऽचिता ॥ अपदी त्वमपादो ब्रह्मणः सत स्तावती वाक् प्रपूर्णा यावद् ब्रह्म परम् ॥ ७ ॥ पदपाठ :- सरस्वति । त्वम् । परमे । तता । चित्ती । विऽऔमन् । न । प्रति । पद्यसे । परी । आऽचिता ॥ अपदी । त्वम् । अपादः । ब्रह्मणः । सतः। तावती । वाक् । प्रऽपूर्णा । यावत् । ब्रह्म । परम् ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy