________________
76
छन्दोदर्शनम्
Oh Sarasvati ! you pervade the infinite sky with intelligenee. Being imperceptible in the form of knowledge like the Brahma, you are not visible. Being associated with Reality which is without any name, form or function, you too seem to be without name and form. Vak, you are as perfect and full as Brahma.
अन्वयभाष्यम् । हे सरस्वति ! त्वं चित्ती चित्त्या परमे व्योमन् व्योमनि तता व्याप्ता सती सूक्ष्मतमेन अव्यक्तनादब्रह्मरूपात्मना नित्यसिद्धाऽसि, तथाऽपि ब्रह्मवस्तुवत् परा परोक्षा चिता केवलेन चेतनात्मना अन्तर्हिता च सती न प्रतिपद्यसे बाह्यदृष्टिभिः, सर्वतोऽस्माद् व्यति. रिक्तत्वात् सा त्वं अपदः सतः ब्रह्मवस्तुनः तस्य सम्बन्धात् तादात्म्ययोगात् त्वं वागपि
अपदी गुणरूपादिरहितत्वात्, तस्मात् तत् परं ब्रह्मवस्तु अन्वयेन व्यतिरेकेणापि यावत् पूर्ण तावत्येव तस्य वागपि त्वं पूर्णा तदात्मिकैवेति भावः, अत्रेदं रहस्यम्-नामरूपादिपूर्ण ब्रह्मणि तदन्वयेन तद्वागपि स्वयं नामरूपात्मिकैव भवति, तथैव ब्रह्मणि तस्मिन् नामरूपादिरहिते तु तद्योगेन सा नामरूपादिगुणरहिता वागपि मौनरूपा भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! with your intelligence you fill the high sky in the form of the subtle sound, the Nada Brahma, which is hardly perceptible. You are eternal. Like Brahma, you are also imperceptible because you are pure knowledge and not at all visible to the external eye. You are beyond this universe. On account of your intimate relation with the nameless, the Reality, the Brahma, you are also without attribute or form or function. So, by being associated with but beyond the universe, you are as full and perfect as Brahma.
The plain meaning is, Brahma has name and form when manifest. At that time, Väk also has name and form. When not manifest, Brahma is without them. She also at that time is without them likewise. Being always united with Him, Vāk assumes whatever name or form Brahma assumes.
अष्टमी ऋक् । सरस्वति त्वं पुरुषे स्वे परमे समेन स्वेन रसेनाहिताऽऽत्मनि ॥ अपदी साऽनभिधा प्रति राजसे वाक् परमा ज्योतिर्विश्वस्य दर्शयत् ॥ ८ ॥