________________
सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे नवमो गुरुरुपचित्रा । एषां मात्रासमकादीनां पादैर्बद्धं पादाकुलकम् । तच्च द्विकत्रिकचतुष्कसंयोगभेदात्पञ्चषष्टिविधं यदाह
द्विजातिजा विकल्पाः स्युस्त्रिंशत्त्रिंशत्त्रिजातिजाः ।
चतुर्जातिभवाः पञ्च पञ्चषष्टिरितीरिताः ॥ ५९ ॥ प्रन्थगौरवभयान्न विवृताः ॥ २० ॥ उदा०–जे जम्मह अमुणियपिम्मरसा । जे मूलह अकलियविरहदसा ॥
पहरिसविसायविमुक्कचित्ता। धन्न ति मुणिवर विमलचरित्ता ॥२०.१॥ चित्ता। [ये जन्मनोऽशातप्रेमरसाः । ये मूलादकलितविरहदशाः ।।
प्रहर्षविषादविमुक्तचित्ताः । धन्यास्ते मुनिवरा विमलचरित्राः ।। २०.१ ॥ ] स्पष्टा ॥ २०१॥ उदा०—पई पियठाणाउ भंसियाओ । देव नियकिवाणवासियाओ ॥
तग्गयसलिलंसुएहि अणिसं। रिउनिवसिरीउ रुयंतिव भिसं ॥२०.२॥
[त्वया प्रियस्थानाद्भशिताः देव निजकृपाणवासिताः ॥
तद्गतसलिलाश्रुभिनित्यं रिपुनृपश्रियो रुदन्तीव भृशम् ।। २०.२ ॥] 'पई 'त्ति त्वया प्रियस्थानात्सहवासाद्भशिता देव स्वखड्ने पराश्रये वासिताः । असिगतजलाश्रुभिनित्यं रिपुनृपश्रियो रुदन्तीव भृशम् ॥ २००२ ॥ उदा०-उय चित्तालिहियावि हु बाला । संमोहइ पीयाविव हाला ॥
पच्चक्खं पुण दिट्ठा किर सा। हालाहलमिव मारइ सहसा ॥२०.३॥ उवचित्ता ।
[पश्य चित्रालिखितापि खलु बाला । संमोहयति पीतेव हाला ॥
. प्रत्यक्षं पुनदृष्टा किल सा । हालाहलमिव मारयती सहसा ॥२०.३॥] स्पष्टा ॥२०.३॥ उदा०-चंदुजोओ चंदणलेवो । कुवलयसिज्जा कमलुक्खेवो ॥ दाहिणमारुयउ य कप्पूरं । अहियं विरहे डहइ सरीरं ॥२०.४॥
पायाकुलयं कस्सवि।
[चन्द्रोद्योतश्चन्दनलेपः । कुवलयशय्या कमलोत्क्षेपः ॥
दक्षिणमारुतश्च कर्पूरः । अधिकं विरहे दहति शरीरम् ॥ २०.४ ॥] कमलोक्षेपः पद्मदलोपवीजनम् । कर्पूरं वीर्ये शीतलम् । यदाह
कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहम् ।
तिक्तं सुरभि शीतं च कर्पूरं लघु लेखनमिति ॥ ६० ॥ ॥२०.४॥ चउ चा टगणो मुत्तावलिया पोटदुगका पुणो वयणं ॥ तं चउसु अंतजमियं मडिला पाएसु दुसु दुसु अ अडिला ॥ २१ ॥