SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके कविदर्पणे [द्वितीयोद्देशे [उपदोहकमेककलाहीनाभ्यां कलाद्विकाधिकाभ्यां तु । संदोहकमसमाभ्यां दोहकपादाभ्यां प्रभणन्ति ॥ १६ ॥] दोहकविषमानिभ्यामेककलाहीनाभ्यामुपदोहकं कलाद्विकाधिकाभ्यां पुनः संदोहकं प्राहुर्वृद्धाः ॥१६॥ उदा०-जुज्झिय भाउ य दो हय । गयरहभडसंजुत्त । भरहबाहुबलि सुव्वई । अवरह कित्तिय मत्त ॥ १६.१॥ उवदोहो। [योधितौ भ्रातरौ च द्वौ हय- । गजरथभटसंयुक्तौ । भरतबाहुबली श्रूयते । अपरेषां कियती मात्रा ॥ १६.१ ॥] भ्रातरो द्वौ । हयगजेत्यादि ॥ १६.१॥ उदा०-न कलई दुहसंदोह अविरल । परतियलालसमुद्ध । मंजर दंडु कि दिक्खइ उवरि । दद्धढ दुद्धह लुद्ध ॥ १६.२॥ संदोहओ। [न कलयति दुःखसंदोहमावरलं । परस्त्रीलालसो मुग्धः । मार्जारो दण्डं किं पश्यत्युपरि । दग्धो दुग्धस्य लुब्धः ॥ १६.२ ॥] 'मंजर 'त्ति 'मार्जारस्य मंजरवंजरौ' (हे० ८.२.१३२) इति मार्जारः ॥ १६.२॥ तेरसकलेहिं पाएहिं होइ उद्दोहओ असेसेहिं । चूडालदोहओ समपायंतकरण तगणेण ॥ १७ ॥ [अयोदशकलैः पादैर्भवत्युद्दोहकोऽशेषैः। । चूडालदोहकः समपादान्तकृतेन तगणेन ॥ १७॥] पूर्वार्धे कंव्यं (!) । समपादयोरन्ते एकादशकलोवं कृतेन पञ्चमात्रेण चूडालदोहकः स्यात् । चूडा तगणलक्षणास्यास्तीत्यर्थः ॥ १७ ॥ उदा०—कुमइ जि मइरइ करई रइ । नरइं ति वेयरणिहि नइहिं । रुंदरउद्दोहयतडिहिं । लुलहि पूयलोहियमइहि ॥ १७.१ ॥ उदोहभो। [कुमतियों मदिरायां करोति रतिं । नरकेसौ वैतरण्यां नद्याम् । विस्तीर्णरौद्रोभयतट्याम् । पतति पूयलोहितमय्याम् ॥ १७.१ ॥] रुन्दरोद्रौभयतट्याम् ‘लुलहिं 'ति पतति ॥ १७.१॥ उदा०-सुहि अच्छंतह माणुसह । विहिवसि कुइ कुग्गाहु चहुदृइ । जिणि जसु नासइ जणु हसइ । मणि अवणइ तणि दाहु पयदृइ ॥१७.२॥ चूडालदोहओ जिणसिंहसूरिस्स। [शुभे सतां मनुष्याणाम् । विधिवशात्कोपि कुग्रह आपतति । येन यशो नश्यति जनो हसति । मनस्यवनतिस्तनौ दाह: प्रवर्तते ॥ १७.२ ॥] विसमेसु दुन्नि टगणा समेसु पो टो तओ दुसुवि जत्थ । लहुओ कगणो लहुओ कगणो तं मुणह मागहियं ॥ १८ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy