________________
सवृत्ति कविदर्पणे
उदा० - पंचाणणललियाई । भयभिभललोयणु ॥
प. १४-१६; टी. प. ५६-५८]
सुमरिवि अजवि रन्ने । तर्हि त्रासइ मृगगणु ॥ १४१ ॥ पंचाननललिया | पञ्चाननललितानि । भयविह्वललोचनः ॥
स्मृत्वाद्याप्यरण्ये । तत्र त्रस्यति मृगगणः ॥ १४·१ ॥
उदा० - तत्ती सीयली । मेलावा केहा ॥
धण उतावली । प्रिय मंदसिणेहा ॥ १४२ ॥ मलयमारुययं कस्सवि । [ तप्तशतिलयोः । मेलनं कीदृशम् ॥
गृहिण्युत्सुका । प्रियो मन्दस्नेहः ॥ १४:२ || मलयमारुतं कस्यापि ]
उदा० - नहि निहालिवि । समुन्नयघणु धणनिरासु ।
पहिउ पाउसि । करइ सासिहि जिङ्कुमासु ॥ १४-३ ॥ रासो । [ नभसि निभालय । समुन्नतधनं गृहिणीनिराशः ॥ पथिकः प्रावृषि । करोति श्वासैर्ज्येष्ठमासम् ॥ १४.३ ॥]
स्पष्टानि । नवरं 'धण 'त्ति प्रिया ॥ १४.३ ॥
तेरसएक्कारसहिं नु दोहओ एय समपए अंते । गुरुलहुणो कुण, अह विणिमएण अवदोहओ एसो ॥ १५ ॥ [ त्रयोदशैकादशभिस्तु दोहक एतस्य समपादयोरन्ते ।
गुरुलघु कुरु; अथ विनिमयेनावदोहक एषः ॥ १५ ॥ ]
विषमसमपदकलाभिः क्रमात् त्रयोदशैकादशसंख्याभिः पुनर्दोहकः । अत्राम्नायः । एतस्य दोहकस्य समपादे द्वितीये तुर्ये चान्ते गुरुलघु कुरु । एकादशकलासु अष्टकोर्ध्वं गुरुलघुभ्यामेव मात्रात्रयं पूरयेत्यर्थः । अथ विनिमयेन विषमसमाङ्घ्रिव्यत्ययेनैष दोहक एवावदोहकः ॥ १५ ॥
उदा० - जि नर निरग्गल गलगलह । मुग्गल जंगलु खंति ॥
प्राणिह दोह अहह । बहु दुह इहि बुडुंति ॥ १५१ ॥ दोहभो । [ ये नरा निरर्गला XXX। मूर्खा जाङ्गलं खादन्ति ।
ते प्राणिनां द्रोहका अहह । बहुदुःखे इह मज्जन्ति ॥ १५.१ ॥ ]
'मुग्गल 'त्ति मूर्खाः ॥ १५.१ ॥
उदा० - फुलंधुय धावंति । सहि सहरिस सहयारवणी ॥
कोइलरवि मग्गति । पाअव दोहय महुसमई ॥ १५.२ ॥ अवदोहो | [ भ्रमरा धावन्ति । सखि सहर्ष सहकारवने ॥
कोकिलरवेण मार्गयन्ते । पादपा दोहदान्मधुसमये ॥ १५.२ ॥ ]
फुल्लंघुया भ्रमराः । पादपा दोहदान्मार्गन्ति ।। १५.२ ॥
उवदोहयमेगकलाऊणेहिं कलादुगाहिएहिं तु । संदोहयमसमेहिं दोहयपाएहिं पभणन्ति ॥ १६ ॥