________________
सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे
[तव सुमुखि मुखं शशिमण्डलं च निर्माय टेपि रम्ये नूनं निपुणेन
सारकलनाय तेन कमलासनेन कौतूहलात्तुलिते; तयोस्तव मुखम् ।।
गुर्विति महीं गतमिरतत्तु नभसि लघुकमिति ॥५६॥] गाथिनी यथा
चलवलिरचवलकिमिकुच्छणिज्जविगरालउग्गदुग्गंधरंधबीभच्छ
याणचम्मावणद्धघणरुहिरमंससंबद्धअहिकूडाण कूडमारोवियं हयासेहिं । नारिनियंबाण कईहिं किंपि हद्धी महग्यत्तं ॥५७ ।। [चलद्वलनशीलचपल कृमिकुत्सनीयविकरालोग्रदुर्गन्धरन्ध्रबीभत्समानचौवनद्धघनरुधिरमांससंबद्धास्थिकूटानां कूटमारोपितं हताशैः।
नारीनितम्बाना कविभिः किमपि हा धिक् महार्घत्वम् ॥ ५७॥ ] मालागाथो यथा
भिडणुज्झडणि सकयग्रहाणि दहाहराणि घणधायघुम्मिघोराणि
नहरपहरुच्छलंतरुहिराणि खेयपगलंतसेयबिंदूणि पयडउद्धसियरोमकूवाणि मणियतुमुलाणि लुलियअवयंसकुसुमउव्वंतरेणुपडलाणि कणिरकंकणकलापतूरारवाणि वायालविविहकेलीविहंगबंदिण अमंदहलवोलबहुलवलियरसाणि मौलिप्फुरंतधूमोलिलोलतूलप्पईवनारयविसेससंभुकि(धुक्क)जुज्झपसराणि । रायंधमिहुणमोहणरणाणि णिविग्धमग्धंतु ॥ ५८ ॥ [ मीलने सकचग्रहाणि दष्टाधराणि घनघातपूर्णितघोराणि नखरप्रहारोच्छलद्रुधिराणि खेदप्रगलत्स्वेदबिन्दूनि प्रकटोद्ध्वस्तरोमकूपाणि मणिततुमुलानि लुलितावतंसकुसुमोद्वान्तरेणुपटलानि कणकङ्कणकलापतूर्यारवाणि वाचालविविधकेलीविहंगबन्दीनाममन्दकोलाहलबहुलवर्धितरसानि मौलिस्फुरद्धमालिलोलचूलप्रदीपनारदविशेषसंधुक्षितयुद्धप्रसराणि ॥
रागान्धमिथुनमोहनरणानि निर्विघ्नं राजन्ताम् ॥ ५८ ॥] एवं जातिफलमुखदलान्त्यगुरोः पूर्वे द्विद्विटगणवृद्धया क्रमेण दामोद्दामविदामावदामसंदामोपदामदामिनीमालादामा अष्टौ ज्ञेयाः ॥११-१३॥
पंचाणणललिया रविदिसाहिं नवदसहिं मलयमारुययं । रासो उ सत्ततेरसहिं विसमसमपयकलाहिं कमा ॥ १४ ॥ [पञ्चाननललिता रविदिशाभिर्नवदशमिर्मलयमारुतम् ।
रासस्तु सप्तत्रयोदशभिर्विषमसमपादकलाभिः क्रमात् ॥ १४॥] विषमयोः प्रथमतृतीययोः समयोर्द्वितीयचतुर्थयोः पादयोः कलाभिः क्रमात द्वादशदशसंख्याभिः पश्चाननललिता, नवदशसंख्याभिर्मलयमारुतकं, रासस्तु पुनः सप्तत्रयोदशसंख्याभिः ॥१४॥