________________
प. ११-१३; टी. प. ४६-५६] सवृत्तिके कविदर्पणे उद्गाथो यथाअविरामजलिरउद्दामदइयविच्छोहहुयवहुच्छलिय
धूमरिंछोलिदूमियाइं व । अणवरयं चेव झरंति पहियघरिणीण नयणाई ॥ ५२ ॥ [अविरामज्वलितोद्दामदयितविरहहुतवहोच्छलित
___ धूमसमूहदूनानीव । अनवरतं चैव झरन्ति पथिकगृहिणीनां नयनानि ॥५२॥] विगाथो यथा
सरहसणमंतसामंतमोलिदिप्पंतमउडरयणालिकिरण
कच्छुरियचरणजुयलस्स सिद्धरायस्स । महमहइ कोवि माहप्पपरिमलो भुवणवलयंमि ॥ ५३ ॥ [सरभसनमत्सामन्तमौलिदीप्यमानमुकुटरत्नालिकिरण
कच्छुरितचरणयुगलस्य सिद्धराजस्य । प्रसरति कोपि माहात्म्यपरिमलो भुवनवलये ॥ ५३॥] अवगाथो यथातेलुक्कचंदगुज्जरनरिंदजयसिंहएवनिप्पद्धवायमाणसतलाय
गंभीरगन्भनिब्भरनिवासदुल्ललियं । सिरिधम्मसूरिमुनिरायपायपउमं नमसामि ॥ ५४ ॥ [त्रैलोक्यचन्द्रगुर्जरनरेन्द्रजयसिंहदेवनिःप्रत्यवाय (?) मानस
तडागगंभीरगर्भनिर्भरनिवासदुर्ललितम् । श्रीधर्मसूरिमुनिराजपादपमं नमामि ॥५४॥] संगायो यथा
पियमरणसोयरोयंतदीणणिप्पुत्तनारिधणचायकित्तिसंभारभरिय____ भुवणंतराल भूवालतिलय सिरिकुमरवाल किं भणिमो । नत्थि न आसि ण होही तुह तुल्लो भूवई भुवणे ॥ ५५ ॥ [प्रियमरणशोकरुदद्दीननिष्पुत्रनारीधनत्यागकीर्तिसंभारभरितभुवनान्तराल भूपालतिलक श्रीकुमारपाल किं भणामः ।
नास्ति नासीन्न भविष्यति तव तुल्यो भूपतिर्भुवने ॥५५॥] उपगाथो यथा
तुह सुमुहि मुहं ससिमण्डलं च निम्मविय दोवि रम्माइं नूण निउणेण सारकलणाय तेण कमलासणेण कोऊहलाउ तुलियाई; तेसु तुज्झ मुहं । गरुयंति महीइ गयं इयरं तु नहुंमि लहुयंति ॥ ५६ ॥