SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प. ११-१३; टी. प. ४६-५६] सवृत्तिके कविदर्पणे उद्गाथो यथाअविरामजलिरउद्दामदइयविच्छोहहुयवहुच्छलिय धूमरिंछोलिदूमियाइं व । अणवरयं चेव झरंति पहियघरिणीण नयणाई ॥ ५२ ॥ [अविरामज्वलितोद्दामदयितविरहहुतवहोच्छलित ___ धूमसमूहदूनानीव । अनवरतं चैव झरन्ति पथिकगृहिणीनां नयनानि ॥५२॥] विगाथो यथा सरहसणमंतसामंतमोलिदिप्पंतमउडरयणालिकिरण कच्छुरियचरणजुयलस्स सिद्धरायस्स । महमहइ कोवि माहप्पपरिमलो भुवणवलयंमि ॥ ५३ ॥ [सरभसनमत्सामन्तमौलिदीप्यमानमुकुटरत्नालिकिरण कच्छुरितचरणयुगलस्य सिद्धराजस्य । प्रसरति कोपि माहात्म्यपरिमलो भुवनवलये ॥ ५३॥] अवगाथो यथातेलुक्कचंदगुज्जरनरिंदजयसिंहएवनिप्पद्धवायमाणसतलाय गंभीरगन्भनिब्भरनिवासदुल्ललियं । सिरिधम्मसूरिमुनिरायपायपउमं नमसामि ॥ ५४ ॥ [त्रैलोक्यचन्द्रगुर्जरनरेन्द्रजयसिंहदेवनिःप्रत्यवाय (?) मानस तडागगंभीरगर्भनिर्भरनिवासदुर्ललितम् । श्रीधर्मसूरिमुनिराजपादपमं नमामि ॥५४॥] संगायो यथा पियमरणसोयरोयंतदीणणिप्पुत्तनारिधणचायकित्तिसंभारभरिय____ भुवणंतराल भूवालतिलय सिरिकुमरवाल किं भणिमो । नत्थि न आसि ण होही तुह तुल्लो भूवई भुवणे ॥ ५५ ॥ [प्रियमरणशोकरुदद्दीननिष्पुत्रनारीधनत्यागकीर्तिसंभारभरितभुवनान्तराल भूपालतिलक श्रीकुमारपाल किं भणामः । नास्ति नासीन्न भविष्यति तव तुल्यो भूपतिर्भुवने ॥५५॥] उपगाथो यथा तुह सुमुहि मुहं ससिमण्डलं च निम्मविय दोवि रम्माइं नूण निउणेण सारकलणाय तेण कमलासणेण कोऊहलाउ तुलियाई; तेसु तुज्झ मुहं । गरुयंति महीइ गयं इयरं तु नहुंमि लहुयंति ॥ ५६ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy