SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके कविदर्पणे [द्वितीयोद्देशे रिपुच्छन्दा यथा पियतकरे कडिलं कळते वेविरीइ नवोढाए । रमणवलत्थेण कओ किंकिणिसत्येण कलयलो महल्लो ॥ ४६ ॥ [ प्रियतस्करे कटिवस्त्रं कर्षति वेपमानाया नवोढायाः । रमणपर्यस्तेन कृतः किङ्किणीसार्थेन कलकलो महान् ॥ ४६॥] ललिता यथा जह मग्गो पुलइज्जए साणंदं पाउसस्स व पियस्स । तह सरयाइ-रिऊणं व वयंसि किं इयरयाण वि जणाण ॥ ४७ ॥ [यथा मार्गः प्रलोक्यते सानन्दं प्रावृष इव प्रियस्य । तथा शरदादि-ऋतूनामिव सखि किं इतरेषामपि जनानाम् ॥ ४७ ॥] भद्रिका यथा लख्खइ लक्खेण दइअस्स दंसणं संगमो उण कोडीए । वयणं कोडाकोडीइ अमुल्लमालिंगणं तु हला इक्कं ॥ ४८ ॥ [लक्ष्यते लक्षण दयितस्य दर्शनं, संगमः पुनः कोट्या । वचनं कोटाकोट्या, अमूल्यमालिङ्गानं तु सखि एकम् ॥ ४८ ॥] विचित्रा यथा रुइओ न दीसइ जए जणो अह दीसए ता न होइ नेहिल्लो । निधोवि दुल्लहुच्चिय विहडए लद्धोवि मामि किं कुणिमो ॥ ४९ ॥ [रुचितो न दृश्यते जगति जनोऽथ दृश्यते तदा न भवति स्निग्धः । स्निग्धोपि दुर्लभ एव, विघटते लब्धोपि मातुलानि किं कुर्मः ॥ ४९ ॥] जातिफलं यथा जो जस्स कए घडिओ संघडइ सुदूरगोवि तस्सेव जणो । बझंति विझवणसंभवावि रायंगणे करिणो ॥५०॥ [यो यस्य कृते घटितः संघटति सुदूरगोपि तस्यैव जनः । बध्यन्ते विन्ध्यवनसंभवा अपि राजाङ्गणे करिणः ॥५०॥] गाथो यथा दइए दावियविप्पियसएवि सुकुलंगणाण सब्भावनिब्भरं पिम्मं । पाएहि य ताडियाउ वि रविणा वियसंति नलिणीओ ॥५१॥ [दयिते दर्शितविप्रियशतेपि सुकुलाङ्गनानां सद्भावनिर्भरं प्रेम । पादश्च ताडिता अपि रविणा विकसन्ति नलिन्यः ॥५१॥].
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy