________________
सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे
रिपुच्छन्दा यथा
पियतकरे कडिलं कळते वेविरीइ नवोढाए । रमणवलत्थेण कओ किंकिणिसत्येण कलयलो महल्लो ॥ ४६ ॥ [ प्रियतस्करे कटिवस्त्रं कर्षति वेपमानाया नवोढायाः । रमणपर्यस्तेन कृतः किङ्किणीसार्थेन कलकलो महान् ॥ ४६॥]
ललिता यथा
जह मग्गो पुलइज्जए साणंदं पाउसस्स व पियस्स । तह सरयाइ-रिऊणं व वयंसि किं इयरयाण वि जणाण ॥ ४७ ॥ [यथा मार्गः प्रलोक्यते सानन्दं प्रावृष इव प्रियस्य । तथा शरदादि-ऋतूनामिव सखि किं इतरेषामपि जनानाम् ॥ ४७ ॥]
भद्रिका यथा
लख्खइ लक्खेण दइअस्स दंसणं संगमो उण कोडीए । वयणं कोडाकोडीइ अमुल्लमालिंगणं तु हला इक्कं ॥ ४८ ॥ [लक्ष्यते लक्षण दयितस्य दर्शनं, संगमः पुनः कोट्या । वचनं कोटाकोट्या, अमूल्यमालिङ्गानं तु सखि एकम् ॥ ४८ ॥]
विचित्रा यथा
रुइओ न दीसइ जए जणो अह दीसए ता न होइ नेहिल्लो । निधोवि दुल्लहुच्चिय विहडए लद्धोवि मामि किं कुणिमो ॥ ४९ ॥ [रुचितो न दृश्यते जगति जनोऽथ दृश्यते तदा न भवति स्निग्धः । स्निग्धोपि दुर्लभ एव, विघटते लब्धोपि मातुलानि किं कुर्मः ॥ ४९ ॥]
जातिफलं यथा
जो जस्स कए घडिओ संघडइ सुदूरगोवि तस्सेव जणो । बझंति विझवणसंभवावि रायंगणे करिणो ॥५०॥ [यो यस्य कृते घटितः संघटति सुदूरगोपि तस्यैव जनः । बध्यन्ते विन्ध्यवनसंभवा अपि राजाङ्गणे करिणः ॥५०॥]
गाथो यथा
दइए दावियविप्पियसएवि सुकुलंगणाण सब्भावनिब्भरं पिम्मं । पाएहि य ताडियाउ वि रविणा वियसंति नलिणीओ ॥५१॥ [दयिते दर्शितविप्रियशतेपि सुकुलाङ्गनानां सद्भावनिर्भरं प्रेम । पादश्च ताडिता अपि रविणा विकसन्ति नलिन्यः ॥५१॥].