SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प. ९; टी. पं. ३३-४४] सवृत्तिके कविदर्पणे शूद्री यथा अयि अबुहहियय किमु विसमविसयरसविवसमणिसमवि भमसि । मुय कुमइ ससमउवसमपरिणइसुहमणहमणुहवसु ॥ ३९॥ [अयि अबुधहृदय किमु विषमविषयरसविवशमनिशमाप भ्रमसि । मुञ्च कुमतिं सशमोपशमपरिणतिसुखमनघमनुभव ॥ ३९ ॥] गाढा यथा दिहे तुमंमि सव्वुत्तमंमि आणंदसिंदिरा दिही । तोयंजलीउ देइव्व देव दन्ववत्थूण ॥ ४०॥ [दृष्टे त्वयि सर्वोत्तमे आनन्दस्यन्दिनी दृष्टिः । तोयाञ्जलीददातीव देव द्रष्टव्यवस्तुभ्यः ॥ ४०॥] अगाढगाढा यथा जरिणो घयं व वसिणो वियद्धृतरुणा विवागअहियंति । परदारसंगमसुहं निकामसरसंपि न महंति ॥ ४१ ।। [ज्वरिणो घृतमिव वशिनो विदग्धतरुणा विपाकाहितमिति । परदारसंगममुखं निकामसरसमपि नेच्छन्ति ॥ ४१ ॥] दरगाढा यथा सारयससीवि सुंदरि न पावए तुह मुहोवमाणपयं । तेणवि हयस्स ता कमलयस्स का उण गई हवउ ॥ ४२ ॥ [शारदशशी अपि सुन्दरि न प्राप्नोति तव मुखोपमानपदम् । तेनापि हतस्य तत्कमलस्य का पुनर्गतिर्भवतु ॥ ४२ ॥ सरलगाढा मनोरथस्य यथा महमहइ लच्छिमयकुडयनीवपरिमलभरेण घणसमओ। अइभरयपीयसुरसुरहियंव वरतरुणिमुहकमलं ॥ ४३ ॥ [प्रभवति लक्ष्मीमयकुटजनीपपरिमलभरेण घनसमयः । अतिभरपीतसुरासुरभीकृतमिव वरतरुणीमुखकमलम् ॥ ४३ ॥] गाहाइ मुहदलदुगं गीई तलदलदुगं तु उवगीई । वच्चासे उग्गीई गीइच्चिय खंधमट्ठमटे ॥९॥ [गाथाया मुखदलद्विकं गीतिः, तलदलद्विकं तूपगीतिः । व्यत्यासे उद्गीतिर्गीतिरेव स्कन्धमष्टमटे ॥ ९ ॥] 'गाहाइ 'त्ति सर्वत्र योज्यम् । गाथाया मुखदलद्विकं गीतिः । पश्चापि षष्ठे मध्यके इत्यर्थः । गाथायास्तलदलद्विकं पुनरुपगीतिः । पूर्वार्धपि षष्ठो लघुरित्यर्थः । गाथाया दलयोर्व्यत्यासे विपर्यये
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy