________________
सवृत्तिके कविदर्पणे
.... [द्वितीयोद्देशे
गन्धर्वी यथा
कुणसि तुममणिसमणुवमसुहडिमहयपमुहरिउनिवइनिवहे ।
समरंमि अमरवहु रुइयरमणजणलाहरहसमुहम् ॥ ३३॥ - [करोषि त्वमनिशमनुपमसुभटत्वहतप्रमुखरिपुनृपतिनिवहे ।
समरे अमरवधूः रुचितरमणजनलाभहृष्टमुखीः ॥ ३३ ॥]
मञ्जरी यथा
जयपलयपवणहरतइयनयणघणजलणजणियउसिणगुण । विरहियणमहह हयससि धुवमसरणमविरयं दहसि ॥ ३४ ॥ [जगत्प्रलयप्रवणहरतृतीयनयनघनज्वलनजनितोष्णतागुण । विरहिजनमहह हतशशिन् ध्रुवमशरणमविरतं दहसि ॥ ३४ ॥]
गौरी यथा
अलहुदुहलहरिलहिरगहिरभवजलहिवलयतरणखमं । जिणवरपवयणपवहणमणुसर जइ महसि सुहविहवं ॥ ३५ ॥ [अलघुदुःखलहरीयुतगम्भीरभवजलधिवलयतरणक्षमम् ।
जिनवरप्रवचनप्रवहणमनुसर यदीच्छसि शुभविभवम् ॥ ३५ ॥ ] कमलैव गुरुसंख्याविवक्षया ब्राह्मणी । पादलिप्तसूरेर्यथा
गजंते खे मेहा फुल्ला नीवा पणच्चिया मोरा। नहो चंदुल्लोओ वासारत्तो हला पत्तो ॥ ३६॥ [गर्जन्ते खे मेघाः फुल्ला नीपाः प्रणतिता मयूराः । नष्टश्चन्द्रालोको वर्षारात्रिः सखि प्राप्ता ॥३६॥]
क्षत्रिया यथा
संसारासारत्तं अज्जो जाणामि कामतत्तं च । विसुमरइ रमणिमणुखणमवि हयमणमहह नहु तहवि ॥ ३७ ॥ [संसारासारत्वमज्जो जानामि कामतत्त्वं च । विस्मरति रमणीमनुक्षणमपि हतमन: अहह न खलु तथापि ॥ ३७॥]
वश्या यथा
तरुणियणमभयमयमिव अयि विरहिय जमिह मुणसि हयहियय । निःसंदेहं तं ते घोरं हालाहलं चेयं ॥ ३८॥ [तरुणिजनममृतमयामिव अयि विरहित यदिह जानासि हतहृदय । निःसंदेहं तत्ते घोरं हालाहलं चैतत् ॥ ३८॥]