SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके कविदर्पणे .... [द्वितीयोद्देशे गन्धर्वी यथा कुणसि तुममणिसमणुवमसुहडिमहयपमुहरिउनिवइनिवहे । समरंमि अमरवहु रुइयरमणजणलाहरहसमुहम् ॥ ३३॥ - [करोषि त्वमनिशमनुपमसुभटत्वहतप्रमुखरिपुनृपतिनिवहे । समरे अमरवधूः रुचितरमणजनलाभहृष्टमुखीः ॥ ३३ ॥] मञ्जरी यथा जयपलयपवणहरतइयनयणघणजलणजणियउसिणगुण । विरहियणमहह हयससि धुवमसरणमविरयं दहसि ॥ ३४ ॥ [जगत्प्रलयप्रवणहरतृतीयनयनघनज्वलनजनितोष्णतागुण । विरहिजनमहह हतशशिन् ध्रुवमशरणमविरतं दहसि ॥ ३४ ॥] गौरी यथा अलहुदुहलहरिलहिरगहिरभवजलहिवलयतरणखमं । जिणवरपवयणपवहणमणुसर जइ महसि सुहविहवं ॥ ३५ ॥ [अलघुदुःखलहरीयुतगम्भीरभवजलधिवलयतरणक्षमम् । जिनवरप्रवचनप्रवहणमनुसर यदीच्छसि शुभविभवम् ॥ ३५ ॥ ] कमलैव गुरुसंख्याविवक्षया ब्राह्मणी । पादलिप्तसूरेर्यथा गजंते खे मेहा फुल्ला नीवा पणच्चिया मोरा। नहो चंदुल्लोओ वासारत्तो हला पत्तो ॥ ३६॥ [गर्जन्ते खे मेघाः फुल्ला नीपाः प्रणतिता मयूराः । नष्टश्चन्द्रालोको वर्षारात्रिः सखि प्राप्ता ॥३६॥] क्षत्रिया यथा संसारासारत्तं अज्जो जाणामि कामतत्तं च । विसुमरइ रमणिमणुखणमवि हयमणमहह नहु तहवि ॥ ३७ ॥ [संसारासारत्वमज्जो जानामि कामतत्त्वं च । विस्मरति रमणीमनुक्षणमपि हतमन: अहह न खलु तथापि ॥ ३७॥] वश्या यथा तरुणियणमभयमयमिव अयि विरहिय जमिह मुणसि हयहियय । निःसंदेहं तं ते घोरं हालाहलं चेयं ॥ ३८॥ [तरुणिजनममृतमयामिव अयि विरहित यदिह जानासि हतहृदय । निःसंदेहं तत्ते घोरं हालाहलं चैतत् ॥ ३८॥]
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy