________________
५.८; थी. प. २१-३२] सवृत्तिके कविदर्पणे
[दयितनखाङ्कुशसरसव्रणाङ्किते कञ्चुको मुखपट इव ।
तव मुतनु मदनमदकलकुम्भतटे शोभते स्तनभरे ॥ २६ ॥ ऋद्धिर्यथा
बहलंधतमसघोरा रयणी छणतुहिणकरसणाहावि । पियसहि मणहरपियवयणविरहवियणाविहुरियाण ॥ २७ ॥ [बहलान्धतमोघोरा रजनी क्षणतुहिनकरसनाथापि ।
प्रियसखि मनोहरप्रियवदनविरहवेदनाविधुरितानाम् ॥ २७ ॥ कुमुदिनी यथा
अणुहवसरसाणं विय अणुइवपरिणामपरममहुराण । अयि हियय विसयउवसमसुहाण उय अंतरं गहणं ॥ २८ ॥ [अनुभवसरसानामिवानुभवपरिणामपरममधुराणाम् ।
अयि हृदय विषय-उपशमसुखानां पश्यान्तरं गहनम् ॥ २८॥ धरणी यथा
सुयणु तुय वयणरयणियरकिरणहठहरियविसमतमपसरे । नेहक्खयाय जइ जलइ जलउ दीवो रइहरंमि ॥२९॥ [सतनु तव वदनरजनिकरकिरणहठहृतविषमतमःप्रसरे ।
स्नेहक्षयाय यदि ज्वलति, ज्वलतु दीपो रतिगृहे ॥२९॥ यक्षी यथा
सुसिलठविंटमरगयमणिमयसिरकलसविलसिरसिरीया । मयणनिवसिबिरवरजमलगुड्डुरा सुयणु तुह सिहिणा ॥ ३० ॥ [सुश्लिष्टवृन्तमरकतमणिमयशिरःकलशविलसच्छीको ।
मदननृपशिबिरवरयमलगुण्ठको सुतनु तव स्तनौ ॥३०॥ वीणा यथा
न सुयइ न रसइ न जिमइ न हसइ न य ललइ नवि य उल्लवई। सा दियहं वरइ रुयइ नवरं तुह विरहदुहविहुरा ॥ ३१॥ [न स्वपिति न रसति न भुङ्क्ते न हसति न च ललति नापि चोलपति ।
सा दिवसं वृण्वती रोदिति केवलं तव विरहदुःखविधुरा ॥ ३१ ॥] वाणी यथा
थुइमुहलविविहबुहनिवहमसलउलविहियबहलहलवोलं । परिचरइ कोवि मुणिरयणसूरिगुरुचरणसरसिरहं ॥ ३२॥ [स्तुतिमुखरविविधबुधनिवहभ्रमरकुलविहितबहलकलकलम् । परिचरति कोपि मुनिरत्नसूरिगुरुचरणसरसिरुहम् ॥ ३२॥