________________
द्विवीयोद्देशे
लवृत्तिके कविदर्पणे शशिलेखा यथा
चलचेलंचलअंतरदरदावियइक्कऊरुमूलाओ। परिसिकिरीउ पुरओ हरंति अहियं मयच्छीओ ॥२०॥ [चलच्चैलाञ्चलान्तस्दरदर्शितैकोरुमूलाः ।
परिष्वष्किताः पुरतो हरन्त्यधिकं मृगाक्ष्यः ॥ २० ॥ जान्हवी यथा
वम्महसहियसणाहं अणविक्खियसामिभिच्चववहारं । विविहणहंकं मिहुणस्स मोहणं जयइ जुझं व ॥२१॥ [मन्मथसहायसनाथमनपेक्षितस्वामिभृत्यव्यवहारम् ।
विविधनखाई मिथुनस्य मोहनं जयति युद्धमिव ॥ २१ ॥ शुद्धिर्यथा
जणमणमग्गेसु सुहेण वहइ कंदप्पसारहिसणाहो । थोरेहिं तुह किसोयरि सिहिणकिसोरेहिं रायरहो ॥ २२ ॥ [जनमनोमार्गेषु सुखेन उद्यते कन्दर्पसारथिसनाथः ।
स्थूलाभ्यां तव कृशोदर स्तनकिशोराभ्यां रागरथः ॥ २२ ॥ काली यथा
कलमलयदलो रणरणयपल्लवो देहदाहगुच्छिल्लो । गहिलत्तणकुसमो विरहभूरुहो फलइ मरणेण ॥ २३ ॥ [चित्तक्षोभदलो रणरणकपल्लवो देहदाहगुच्छिलः ।।
अहिलत्वकुसमो विरहभूरुहः फलति मरणेन ॥ २३ ॥] कुमारी यथा
अन्नुन्नमंगघडणाघणमुवहाणीकइक्कबाहुलयं । अवरभुया अविरलविहियकंठगहणं सुयइ मिहुणं ॥ २४ ॥ [अन्योन्यमङ्गघटनाघनमुपधानीकृतैकबाहुलतम् ।।
अपरभुजेनाविरलविहितकण्ठग्रहणं स्वपिति मिथुनम् ॥ २४ ॥ मेधा यथा
सरसेण पवरपरिमलघणेण मणहारिणा महग्घेण । मच्चइ सरए णववेसतरुणिसु(स)रएण मयणकरी ॥२५॥ [सरसेन प्रवरपरिमलधनेन मनोहारिणा महार्येण ।
माद्यति शरदि नववेषतरुणिसरकेण मदनकरी ॥२५॥ सिद्धी यथा (सिद्धिर्यथा)
दइयणहंकुससरसन्वर्णकिए कचुंओ मुहवडुब्व । तुह सुयणु मयणमयगलकुंभयडे सहइ सिहिणभरे ॥ २६ ॥