________________
पं. ८.७; टी. प. १०-२०] सवृत्तिके कविदर्पणे रम्भा यथा
तुह निद्दे निस्सीमा आयक्विवियढिमा इमा कावि । दूराउ वल्लहं दुल्लहपि जं अम्ह आणेसि ॥ १४ ॥ [तव निद्रे निःसीमा आकर्षणविदग्धता इयं कापि । दूराद्वल्लभं दुर्लभमपि यदस्माकमानयसि ॥ १४ ॥3
मागधी यथा
पच्चालोयणसंका मुक्का संगीयदंसणं खित्तं । गामंगणाउ गहवइसुयं जहिच्छं नियच्छति ॥ १५॥ . [प्रत्यालोचनशङ्का मुक्ता संगीतदर्शनं क्षिप्तम् । ग्रामाङ्गना गृहपतिसुतं यथेच्छं नियच्छन्ति ॥ १५ ॥]
लक्ष्मी यथा
अच्चंतनिग्धिणेणवि चिंतादुःखाण कारणं चित्तं । अवहरियं गच्छंतेण तेण इक्कं कयं सुकयं ॥ १६ ॥ [अन्यन्तनिघृणेनापि चिन्तादुःखानां कारणं चित्तम् । अपहृतं; गच्छता तेनैकं कृतं सुकृतम् ॥ १६ ॥]
विद्युत् यथा
.अप्पुब्वो नणु गिम्हो कोवि इमो मामि पिययमविओगो। वह(९)ति जंमि दवा नवरं विवसा निसाओवि ॥ १७ ॥ [अपूर्वो ननु ग्रीष्मः कोप्ययं मातुलानि प्रियतमवियोगः । वर्धन्ते यस्मिन्दग्धाः केवलं विवशा निशा अपि ॥ १७ ॥]
माला यथा
य(णो) दिठाई वियंभंति तेण दिठाई पुण निलुक्कंति । सहि अणुवइसिक्खियचोरीमग्गाई नयणाई ॥१८॥ [न दृष्टानि विजृम्भन्ति तेन दृष्टानि पुनर्निलीयन्ते । सखि अनुपदिष्टशिक्षितचौर्यमार्गाणि नयनानि ॥ १८ ॥]
हंसी यथा
.
उवरि सुजंतियदिढहाररज्जुणो सजिया जयं जेउ। जंतोवलव्व कंदप्पजंतवाहेण तुह सिहिणा ॥ १९ ॥ [उपरि सुयन्त्रितदृढहाररज्जू सज्जितौ जगज्जेतुम् । यन्त्रोत्पलाविव कन्दर्पयन्त्रवाहेन तव स्तनौ ॥ १९॥]