SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पं. ८.७; टी. प. १०-२०] सवृत्तिके कविदर्पणे रम्भा यथा तुह निद्दे निस्सीमा आयक्विवियढिमा इमा कावि । दूराउ वल्लहं दुल्लहपि जं अम्ह आणेसि ॥ १४ ॥ [तव निद्रे निःसीमा आकर्षणविदग्धता इयं कापि । दूराद्वल्लभं दुर्लभमपि यदस्माकमानयसि ॥ १४ ॥3 मागधी यथा पच्चालोयणसंका मुक्का संगीयदंसणं खित्तं । गामंगणाउ गहवइसुयं जहिच्छं नियच्छति ॥ १५॥ . [प्रत्यालोचनशङ्का मुक्ता संगीतदर्शनं क्षिप्तम् । ग्रामाङ्गना गृहपतिसुतं यथेच्छं नियच्छन्ति ॥ १५ ॥] लक्ष्मी यथा अच्चंतनिग्धिणेणवि चिंतादुःखाण कारणं चित्तं । अवहरियं गच्छंतेण तेण इक्कं कयं सुकयं ॥ १६ ॥ [अन्यन्तनिघृणेनापि चिन्तादुःखानां कारणं चित्तम् । अपहृतं; गच्छता तेनैकं कृतं सुकृतम् ॥ १६ ॥] विद्युत् यथा .अप्पुब्वो नणु गिम्हो कोवि इमो मामि पिययमविओगो। वह(९)ति जंमि दवा नवरं विवसा निसाओवि ॥ १७ ॥ [अपूर्वो ननु ग्रीष्मः कोप्ययं मातुलानि प्रियतमवियोगः । वर्धन्ते यस्मिन्दग्धाः केवलं विवशा निशा अपि ॥ १७ ॥] माला यथा य(णो) दिठाई वियंभंति तेण दिठाई पुण निलुक्कंति । सहि अणुवइसिक्खियचोरीमग्गाई नयणाई ॥१८॥ [न दृष्टानि विजृम्भन्ति तेन दृष्टानि पुनर्निलीयन्ते । सखि अनुपदिष्टशिक्षितचौर्यमार्गाणि नयनानि ॥ १८ ॥] हंसी यथा . उवरि सुजंतियदिढहाररज्जुणो सजिया जयं जेउ। जंतोवलव्व कंदप्पजंतवाहेण तुह सिहिणा ॥ १९ ॥ [उपरि सुयन्त्रितदृढहाररज्जू सज्जितौ जगज्जेतुम् । यन्त्रोत्पलाविव कन्दर्पयन्त्रवाहेन तव स्तनौ ॥ १९॥]
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy