________________
१२
सवृत्ति कविदर्पणे
[ द्वितीयोद्देशे
'अम्मो हर्षे' ( हे० ८.२.२०८ ) । 'भमुह 'त्ति आर्षत्वात् । प्राकृतलक्षणे तु 'भ्रुवो मया डमया ' इति (हे० ८.२.१६७) मया भुमयेत्येव स्यात् । 'दीर्घहस्वौ मिथो वृत्तौ ' ( हे० ८.१.४ ) इति भमुहाशब्दस्य ह्रस्वत्वम् ॥ ८.६ ॥
उदा० - जाण सइत्तं कत्थइ न दिठ्ठपायं नियंबचवलाण ।
ललिता यथा—
नारीण ताण कजंमि चित्त उत्तम्मसि किमेवं ॥ ८.७ ॥ ॥ नियंवचवला ॥
श्लेषे बवयोरैक्यम् [ नियं व = नितम्ब or नित्यमेव ] ॥ ८.७ ॥ व्यासभीरुत्वाच्चपलामूल भेदत्रयमेवोदाहृतं भगवता । विनेयानुग्रहार्थे कमलाद्युदाहृतीर्दर्शयेः—
कमला यथा
* लीला यथा
[ यासां सतीत्वं कुत्रापि न दृष्टप्रायं नितम्बचपलानाम् ।
नारीणां तासां कार्ये चित्त उत्ताम्यसि किमेवम् ॥ ८.७ ॥ ]
* ज्योत्स्ना यथा—
अम्वो जुत्तं जं ते ताडिज्जंते पयोहरा कंते । विग्धं दिंता उच्च निब्भिच्चालिंगणे निद्धं ॥ १० ॥
[ अम्मो युक्तं यत्ते ताड्येते पयोधरौ कान्ते । विघ्नं ददतौ उच्चं निर्भीकालिङ्गने स्निग्धम् ॥ १० ॥ ]
पत्तो वासारत्तो न सो निसंसो तहावि संपत्तो । तारे पाणा कत्तो तुम्हें जत्तो न पत्थाणे ॥ ११॥
[ प्राप्ता वर्षारात्रिः, नासी नृशंसस्तथापि संप्राप्तः । तत् रे प्राणाः कुतो युष्माकं यत्लो न प्रस्थाने ॥ ११ ॥ ]
गेयं बाला तूला तेवालं (?) चंदिमा चउस्सालं । इकिंपि अमुलं किं पुण सब्वाण समवाओ ॥ १२ ॥ [ गेयं बाला तूली ताम्बूलश्चन्द्रिका चतुःशालम् । एकैकमप्यमूल्यं किं पुनः सर्वेषां समवायः ॥ १२ ॥
अप्पाणं वन्नतो पिम्मं पिम्मुज्झिएसु बंधंतो । निक्कारणं हसंतो वयंस लोए हसिज्जेसि ॥ १३ ॥
[ आत्मानं वर्णयन् प्रेम प्रेमोज्झितेषु बध्नन् । निष्कारणं हसन्वयस्य लोके हस्यसे ॥ १३ ॥ ]
* This is a mistake; stanza 13 contains 7 short letters and is an example of लीला, while stanza 12 contains 9 short letters and is an example of ज्योत्स्ना. I have, however, retained the order of verses as it is in the Ms.