SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प. ८.१-६. टी. प. ५-९] सवृत्तिके कविदर्पणे उदा०-कलमलयदाहमुच्छा विंछुयडंकुब्व देइ पढमंपि। पच्छावि जण हणंतो अच्छइ सुचिरंपि पिअविरहो ॥ ८.१ ॥ पच्छा ।। [चित्तक्षोभदाहमूर्छा वृश्चिकदंश इव ददाति प्रथममपि ।। पश्चादपि जनं मन् भवति सुचिरमपि प्रियविरहः ॥ ८.१ ॥] " 'कलमलय'त्ति चित्तक्षोभम् । 'विच्छुय' त्ति वृश्चिके 'श्चेञ्चुर्वा' इति (हे० ८.२.१६) इति ञ्चुरादेशः ॥ ८.१॥ उदा०-गुजरविलयाण सहावविमलविउलाणणाण सकलंको । वंको य कुणइ भवणंमि कुंभदासत्तणं चंदो ॥ ८.२॥ विउला । _ [गुर्जरवनितानां स्वभावविमलविपुलाननानां सकलङ्कः ।। वक्रश्च करोति भवने कुम्भदासत्वं चन्द्रः ॥ ८.२ ॥ 'वनितायाः विलया' (हे० ८.२.१२८) इति विलयादेशः । संस्कृतो वायं शब्द इति केचित् ॥८.२॥ उदा०-कटुरवअसंखहयधंखपमुहविउलाउलंमि मरुदेसे। हो कीस हंस मानसनिवासदुल्ललिय पत्तोसि ॥ ८.३॥ मुहविउला । [कटुरवासंख्यहतध्वाङ्गप्रमुखविकुलाकुले मरुदेशे । हो कस्माद्धंस मानसनिवासदुर्ललित प्राप्तोसि ॥ ८.३ ॥ 'विउलाउलंमि'त्ति वीनां पक्षिणां कुलैराकुले ॥ ८.३ ॥ उदा०-गिरिमालियव्व बाला वरोरुपाया नियंबविउला य । उत्तुंगपयोहरपिहियपिहुलवच्छा य हरइ मणं ॥ ८.४॥ नियंबविउला । [गिरिमालिकेव बाला वरोरुपादा नितम्बविपुला च । __ उत्तुङ्गपयोधरपिहितपृथुलवक्षाः(वृक्षा] च हरति मनः ॥ ८.४ ॥ एकत्र वरमुरुपादं पक्षे वरा उरवो विपुलाः पादाः प्रान्ताचला यस्याः। एकत्र पयोधराभ्यां पिहितं पृथुलं 'वच्छ'त्ति वक्षः उरः । पक्षे पयोधरैः पिहिताः 'वच्छ'त्ति 'छो अक्ष्यादौ' (हे० ८.२.१७) इति वृक्षाः यस्याः॥ ८.४॥ उदा०-न छमच्छमन्ति जेसिं मणाई लीलाहिं लोलनयणाण । तेसिं मुणीण पाए नमामि निच्चं अचवलाण ॥ ८.५॥ चवला । [न व्याकुलीभवन्ति येषां मनांसि लीलाभिलालनयनानाम् । . तेषां मुनीनां पादान्नमामि नित्यमचपलानाम् ॥ ८.५ ॥] स्पष्टा ॥ ८.५॥ उदा०-अम्मो महाणुभावेहिं मत्तपंकयमुही भमुहचवला । जेहिं सयंचिय छड्डिय छलिया लच्छी नमो तेसिं ॥ ८.६॥ मुहचवला । [अम्मो महानुमावैः मत्तपङ्कजमुखी भ्रूचपला । यैः स्वयमेव त्यक्त्वा छलिता लक्ष्मीनमस्तेभ्यः ॥ ८.६ ॥].
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy