SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके कविदर्पणे [द्वितीयोद्देशे [विपुला चपला च त्रिधा सर्वमुखनितम्बभेदतो ज्ञेया।। अन्येपि बहवो भेदाः कैश्चिदपि गाथाया भण्यन्ते ॥ ८॥] . ___ तासु तिसृषु पथ्यादिषु विपुलाचपले त्रिधा ज्ञेया (ये)। सर्वमुखनितम्बभेदात् । सर्वविपुला मुखविपुला नितम्बविपुला । सर्वचपला मुखचपला नितम्बचपलेत्यर्थः। द्वयोरर्धयोर्विपुला सर्वविपुला । पूर्वार्धे विपुला मुखविपुला । परार्धे विपुला नितम्बविपुला । एवं चपलापि । पथ्यात्रिविपुलायोगे चेदं चपलात्रयं द्वादशधा । तथाहि । पथ्यासर्वचपला १ सर्वविपुलासर्वचपला २ मुखविपुलासर्वचपला ३. नितम्बविपुलासर्वचपला ४ पथ्यामुखचपला ५ सर्वविपुलामुखचपला ६ मुखविपुलामुखचपला ७ नितम्बविपुलामुखचपला ८ पथ्यानितम्बचपला ९ सर्वविपुलानितम्बचपला १० मुखविपुलानितम्बचपला ११ नितम्बविपुलानितम्बचपला १२ एवं पथ्याभेदेनैकेन विपुलाभेदस्त्रिभिश्चपलाभेदैौदशभिः षोडश भेदाः। तथान्येपि बहवो भेदाः कमलाब्राह्मण्याद्या गाढाद्याश्च कैश्चिदाचार्यैर्गाथाया भण्यन्ते तद्यथा कमला ललिया लीला जुण्हा रंभा य मागही लच्छी। विज्जूमाला हंसी ससिलेहा जन्हवी सुद्धी ॥५॥ काली कुमरी मेहा सिद्धी रिद्धी य कुमुइणी धरणी । जक्खी वीणा वाणी गंधन्वी मंजरी गोरी ॥६॥ कमला तिहि लहुएहिं ललिया पंचेहि एवमाईओ। बिहिं बिहिं वढुंतेहिं कमेण सेसाउ जायंति ॥ ७॥ [कमला त्रिभिलघुभिललिता पञ्चभिरेवमाद्यः । द्वाभ्यां द्वाभ्यां वर्धमानाभ्यां क्रमेण शेषा जायन्ते ॥ ७॥1 तथा सव्वगुरू बंभणिया पढमद्धगुरूहिं खत्तिणी होई । वइसी पच्छद्धगुरूहिं सुद्दिया सव्वलहुएहिं ॥ ८॥ [सर्वगुरुर्ब्राह्मणी प्रथमागुरुभिः क्षत्रिया भवति । वैश्या पश्चार्धगुरुभिः शूद्री सर्वलघुभिः ॥ ८ ॥] तथा गाढा अगाढगाढा दरगाढा सरलगाढिया तह य । कज-सज-भज-फज-मइया गाहाओ हुंति जहसंखं ॥ ९॥ [गाढा अगाढगाढा दरगाढा सरलगाढा तथा च । कज-सज-भज-फज-मय्यो गाथा भवन्ति यथासंख्यम् ॥ ९॥ आसामर्थः । त्रिलघुर्गाथा कमला । तत एकैकं गुरुभेदेन द्विद्विलघुवृद्धया शेषाः पञ्चविंशतिः सर्वाश्च षड्विंशतिरिति । ब्राह्मण्याद्याः प्रतीतार्थाः । क्रमात् कजमयी गाढा । सजमयी अगाढगाढा । भजमयी दरगाढा । फजमयी सरलगाढा । तन्मतेन कः सर्वगुरुः टः । सः अन्त्यगुरुः टः । भः आदिगुरुः टः । फः सर्वलघुः टः । जस्तु मध्यगुरुः टः सर्वत्र योज्यः ॥ ८॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy