SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प० १२७-१३०] सवृत्तिकः कविदर्पणः स्पष्टा । उद्गतया उद्गताप्रकरणसंग्रहो ज्ञेयो यथा । उद्गतैव तृतीयेह्रौ रनभगाश्चेत् सौरभकम् । ननससास्तु चेल्ललितम् । उद्गताप्रकरणम् ॥ १२९ ॥ आइले मसजा भंगा गुरू अह बीए __ सनजा रगुरु म(त)हग्गिमे नना सो। नतिगजय तुरियए इय मुणह पचुवियमुवट्टियपुव्वं ॥ १३० ॥ [आदिमे मसजा भगौ गुरुरथ द्वितीये सनजा रो गुरुस्तथाग्रिमे ननौ सः । नत्रिक जयौ तुर्ये इति जानीत प्रचुपितमुपस्थितपूर्वम् ॥ १३० ॥ आवेह्रौ मसजा भगौ गुरुरथ द्वितीये सनजा रश्च गुरुश्च रगुरू । अथाग्रिमे तृतीये ननौ सः। तुर्यके नत्रिकं जया इ(वि)ति जानीत प्रचुपितमुपस्थितपूर्वमुपस्थितप्रचुपितमित्यर्थः । अनेनैतत्प्रकरणं सूचितम् । यथा इदमेव तृतीयेह्रौ ननसननसाश्चेद्वर्धमानम् । इदमेव तृतीयेह्रौ तजराश्चेत् शुद्धविराड्ऋषभम् । उपस्थितप्रचुपितप्रकरणम् ॥ पूर्वार्धे षोडश गुरवः उत्तरार्धे द्वात्रिंशल्लघवः सौम्या । पूर्वार्धे द्वात्रिंशल्लघवः उत्तरार्धे षोडश गुरवो ज्योतिः ॥ १३० ॥ विषमवृत्तप्रकरणम् ॥ [इति] कविदर्पणवृत्तौ चतुर्थोद्देशः ।
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy