________________
प० १२७-१३०]
सवृत्तिकः कविदर्पणः स्पष्टा । उद्गतया उद्गताप्रकरणसंग्रहो ज्ञेयो यथा । उद्गतैव तृतीयेह्रौ रनभगाश्चेत् सौरभकम् । ननससास्तु चेल्ललितम् । उद्गताप्रकरणम् ॥ १२९ ॥
आइले मसजा भंगा गुरू अह बीए
__ सनजा रगुरु म(त)हग्गिमे नना सो। नतिगजय तुरियए
इय मुणह पचुवियमुवट्टियपुव्वं ॥ १३० ॥ [आदिमे मसजा भगौ गुरुरथ द्वितीये
सनजा रो गुरुस्तथाग्रिमे ननौ सः । नत्रिक जयौ तुर्ये
इति जानीत प्रचुपितमुपस्थितपूर्वम् ॥ १३० ॥ आवेह्रौ मसजा भगौ गुरुरथ द्वितीये सनजा रश्च गुरुश्च रगुरू । अथाग्रिमे तृतीये ननौ सः। तुर्यके नत्रिकं जया इ(वि)ति जानीत प्रचुपितमुपस्थितपूर्वमुपस्थितप्रचुपितमित्यर्थः । अनेनैतत्प्रकरणं सूचितम् । यथा इदमेव तृतीयेह्रौ ननसननसाश्चेद्वर्धमानम् । इदमेव तृतीयेह्रौ तजराश्चेत् शुद्धविराड्ऋषभम् । उपस्थितप्रचुपितप्रकरणम् ॥ पूर्वार्धे षोडश गुरवः उत्तरार्धे द्वात्रिंशल्लघवः सौम्या । पूर्वार्धे द्वात्रिंशल्लघवः उत्तरार्धे षोडश गुरवो ज्योतिः ॥ १३० ॥ विषमवृत्तप्रकरणम् ॥
[इति] कविदर्पणवृत्तौ चतुर्थोद्देशः ।