SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः [चतुर्थीद्देशे पचिययमिह नजुम्माउ याईहिं सब्वेहिं निव्वत्तियं सत्तखुत्तो करहिं ॥ १०७ ॥ [प्रचितकमिह नयुग्मात् यादिभिः सर्वैः निर्वर्तितं सप्तकृत्वः कृतैः ।।] इहानुक्रमेण] नयुग्मानगणवर्ज यगणादिसर्ववर्णगणैः सप्तकृत्वः कृतैः निर्वर्तितं प्रचितकं नाम दण्डकः। अत्रापि सप्तानां यगणादीनामुपर्येकैकयगणादिवृद्धया अर्णाद्याः स्युः पूर्ववत् ॥ १०७ ॥ जहिच्छिया लहूगुरू निरंतरा हवंति जत्थ दंडओ इमो अणंगसेहरो ॥ १०८ ॥ यत्र यथेष्टा निरन्तरा लघुगुरवः स्युरयमनङ्गशेस(ख)रो दण्डकः ॥ १०८॥ वच्चयम्मि एयमेव छेयलोयकन्नदिन्नसुक्खया असोयपुप्फमंजरित्ति ॥ १०९ ॥ [व्यत्यये एतदेव छेकलोककर्णदत्तसौख्या अशोकपुष्पमञ्जरीति । ] एतदेव अनङ्गशेष(ख)ररूपकं व्यत्यये निरन्तरगुरुलघुत्वे छेकलोककर्णदत्तसौख्या अशोकपुष्पमञ्जरीति दण्डकजातिः ॥ १०९ ॥ समवृत्तप्रकरणम् ॥ अथार्धसमवृत्तान्याह सतिगं लगुरू विसमे समे। __ भत्तिग दो गुरुगा उवचित्तं ॥ ११० ॥ , विषमे प्रथमे तृतीयेह्रौ सत्रिकं लगुरू समे द्वितीये तुर्ये भात्रिकं गुरुद्विकमुपचित्रम् ॥११०॥ विसमंमि उवंतलमुक्कं । तं चिय वेगवई मुण छंदं ॥ १११॥ तदेवोपचित्रं विषमेंह्रौ निधनगुरुपश्चाल्लघुत्यक्तं वेगवतीच्छन्दो जानीहि ॥आपातलिकेयम् ॥ १११॥ विसमे सजा सगणगंता। केउमती(ई) समे भरनगा गो॥११२॥ विषमे सजौ सगणगन्तौ समे भरनगा गः केतुमती ॥ ११२ ॥ रो जरा य जो य ओयपाययंमि । समे जरा जरा गुरू मई जवाई ॥ ११३ ॥ विषमे रो जरौ च जश्च समे जरौ जरौ गुरुर्मतिर्यवादिः । यवमतीत्यर्थः ॥ ११३ ॥ सतिगं विसमे लहुओ गुरू। नभभरा य समे हरिणुद्धया ॥ ११४ ॥ विषमे सत्रिकं लघुको गुरुः समे नभभराश्च हरिणोद्धता ॥ ११४॥ ओयसमेसु कमा दुयमज्झा। तिभदुगुरू अह नो जदुगं यो॥११५॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy