SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प० ८५- १०६ ] सवृत्तिकः कविदर्पणः कुंचपया भो मो सभना नो नगणजुगलगुरु इसुइसुवसुहिं ॥ ९९ ॥ सा हंसवया जीए दसहिं तयभभजलहिनगणपरगुरुगं ॥ १०० ॥ भोमः सभना नो नयुगलं गुरुः क्रौञ्चपदा । पञ्चभिः पञ्चभिरष्टभिर्यतिः ॥ ९९ ॥ यस्याः तयभभचतुर्नगणपरगुरुकं सा हंसपदा । दशभिर्यतिः ॥ १०० ॥ अभिकृतिः ॥ २५॥ मोमो तो नो नो नो रो सो लहुगुरु वसुपसुवइहिं भुयंगवियंभियं ॥ १०१ ॥ मो ना छच्चिय जहिं नवछछहिं सगणदुगुरुणिहणमववाहं तं ॥ १०२ ॥ मो मस्तो नो नो नो रः सो लघुर्गुरुर्भुजंगविजृम्भितम् । अष्टभिरेकादशभिर्यतिः ॥ १०१ ॥ यत्र मः षडेव नाः सगणद्विगुरु निधनं तदवबाधम् । नवभिः षड्भिः षड्भिर्यतिः ॥ १०२ ॥ उत्कृतिः ॥ २७ ॥ उक्तादिप्रकरणम् ॥ अथ शेषजातिः । मालावित्तं सेसजाईइ मो तो तगणनगणजुगलं यत्तिगं संकरेहिं ॥ १०३ ॥ मस्तस्तयुगं नयुगं यत्रिकं मालावि ( वृत्तं शेषजातौ । एकादशभिर्यतिः ॥ १०३ ॥ एवं प्रमोद महोदयनृत्तललितललितलतापिपीलिकाद्या अप्यूह्याः । शेषजातिप्रकरणम् ॥ अथ दण्डकाः । ५७ छव्वीसक्खर अहियं दीसइ जं किंचि रूवयं छंदे । तं दंडयंति पभणंति सेसजाई विमुत्तूण ॥ १०४॥ [ षड्विंशत्यक्षराधिकं दृश्यते यत्किंचिद्रूपकं छन्दसि । तद्दण्डकमिति प्रभणन्ति शेषजातिं विमुच्य ॥ १०४ ॥ ] षड्विंशत्यक्षराधिकं शेषजातेरन्यद्यत् किमपि छन्दसि रूपकं दृश्यते तद्दण्डकमित्याहुर्वृद्धाः । यथोक्तम् यत् किंचिद् दृश्यते छन्दः षड्विंशत्यक्षराधिकम् | शेषजात्यादिकं मुक्त्वा तत्सर्वे दण्डकं विदुः ॥ १०४ ॥ नदुगरगणसत्तयं जत्थ सो दंडओ चंद (ड) वुट्टिप्पयाओ मए वन्निओ ॥ १०५ ॥ द्विकरगणसप्तकं चण्डवृष्टिप्रयातो दण्डको मया भणितः ॥ १०५ ॥ जहकम सर्सिरेहबुडीइ अन्नन्नवव्वालजीमूयलीलायरुद्दामसंखाइया ॥ १०६ ॥ [ यथाक्रमं शशिरेफवृद्ध्या अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादिकाः ॥ १०६॥] चण्डवृष्टिप्रयातस्योर्ध्वं 'ससिरेह' त्ति एकैकरगणवृद्धया यथाक्रममर्णाद्या दण्डकाः स्युः । तत्र नगणाभ्यां परैरष्टभी रगणैः अर्णः । नवभिरर्णवः दशभिर्व्यालः एकादशभिर्जीमूतः द्वादशभिर्लीलाकरः त्रयोदशभिरुउद्दामः चतुर्दशभिः शङ्खः । आदिशब्दात्पञ्चदशभिः समुद्रः । षोडशभिर्भुजंगः इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरः पादस्तावद्भवन्ति ॥ १०६॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy