________________
१० १-४०]
सवृत्तिकः कविदर्पणः रो नसा किर हलमुखी ॥२०॥ मो नो यो मगरलयाए ॥२१॥
नसयघडिया विसाला ॥२२॥ रो नसौ हलमुखी ॥ किलेत्याप्तोक्तौ ॥२०॥ मो नो यो मकरलतायाम् ॥२१॥ नसयघटिता विशाला ॥२२॥ बृहती ॥९॥
मोरसारणी रजा रगंता ॥२३॥ मो-सो सुद्धविराडिया जगा ॥२४॥
नरजगा इमा मणोरमा ॥२५॥ चम्पकमालेयं भमसा गो ॥२६॥ रजौ रगान्तौ मयूरसारणी ॥२३॥ मः सो जगौ शुद्धविराट् ॥२४॥ नरजगद्वयं (?) इयं मनोरमा ॥२५॥ भमसा गश्चम्पकमालेयम् ॥२६॥ पङ्क्तिः ॥१०॥
रो नरा लहुगुरू रहुवया ॥२७॥ सागया उ रनभा दुगुरंता ॥२८॥ भत्तिग दोगुरु दोधयछंदं ॥२९॥ ननरलहुगुरूहि भदिया ॥३०॥ रो जरा लहु(हू )गुरू य सेणिया ॥३१॥ नजजलहू सगुरू सुमुखी ॥३२॥ नजुगसगणदुगुरू चित्ता ॥३३॥ तो जो जगगत्ति उवट्ठिया सा ॥३४॥ उवद्वियमिमं जो सो तगा गो॥३५॥ मो दो ता गा सालिणी सायरेहिं॥३६॥ वाउम्मी मो तह भो तो गुरू दो ॥३७॥ तो तो जगा गो पुण इंदवजा ॥३८॥ उविंदवजा जतजा गुरू दो ॥३९॥
रौ नरौ लघुगुरू रथोद्धता ॥२७॥ रनभा द्विगुर्वन्ता स्वागता पुनः ॥२८॥ भत्रिक द्वौ गुरू दोधकच्छन्दः ॥२९॥ ननरलघुगुरुभिर्भद्रिका ॥३०॥ रो जरौ लघुर्गुरुश्च श्येनिकायाम् ॥३१॥ नजजलघवः सगुरवः सुमुखी ॥३२॥ नयुगसगणद्विगुरवश्चित्रा ॥३३॥ तो तो जगगा इति उपस्थिता सा ॥३४॥ जः स्त(स्तो)गौ उपस्थितमिदम् ॥३५|| मो द्वौ तौ गौ शालिनी [सागरैः॥ सागरेहिं ति चतुर्भिर्यतिः ॥३६॥ सागरैरिति वर्तते । मस्तथा भ्तौ गुरू द्वौ वातोर्मी ॥३७॥ तौ जगौ गः पुनरिन्द्रवज्रा ॥३८॥ जतजा गुरू द्वौ उपेन्द्रवज्रा ॥ ३९॥
परुप्परं दुण्हमिमाण पायविमिस्सणं चुद्दसहोवजाई । जाईण इत्तोवरपच्छिमाण सव्वाण बुडेहिं पुणोवइट्ठा ॥४०॥ [ परस्परं द्वयोरनयोः पादविमिश्रणं चतुर्दशधोपजातिः ।
जातीनामितःपरपश्चिमानां सर्वासां वृद्धैः पुनरुपदिष्टा ॥४०॥] अनयोरप्रतः पृष्ठतश्च प्रत्यक्षयोरिन्द्रवज्रोपेन्द्रवज्रयोरिन्द्रवंशावंशस्थयोश्चान्योन्यं पादविमिश्रणमंहिसंकर उपजातिः । सा च प्रस्तारभेदाच्चतुर्दशधा । स्थापना चेयम् । आद्यन्तौ मुक्त्वा चतुर्दश ज्ञेयाः । समवृत्तप्रस्तावेप्युपजातीनामुपन्यासो लाघवार्थः । बहुश्रुतैस्तु इतःपरासां जगत्यादीनां पश्चिमानामुक्तादीनां प्रायो गायत्र्यादीनां कृतनामाकृतनामविसदृशप्रस्ताररूपस्वस्वपादानां स्वल्पभेदानां सर्वासां जातीनां संकर उपजातिरुपदिष्टा । यथा
1 The illustrations are dropped by the editor, as they are unimportant.