________________
[द्वितीयोद्देशे
सवृत्तिकः कविदर्पणः - धनं यौवनं जीवितं सकलं । चञ्चलं यथा करिकर्णः । क्षणे क्षणे करतले नीरं यथा । गलति रूपलावण्यम् ॥ अपरमपि अविरलविद्युद्वलय- | विलसिततरलाः पदार्थाः ।। ततोपि मूढो धर्मोद्यमशिथिलमनाः । जनो भवति विश्वस्तः ॥ ३४.२ ॥]
'बढ'त्ति शीघ्रादौ 'मूढस्य नालिअबढौ 'इति । (हे. ८.४.४२२) ॥ ३४.२ ॥
वत्थुय दोहा दोहय वत्थुवयण तह य दुवइगीईओ। हुंति दुहंगी नामा वत्थू दोहाइजुयमत्ता ॥ ३५॥
[वस्तु च दोहा; दोहा च वस्तुवदनं; तथा च द्विपदीगीत्यौ ।
भवन्ति द्विभङ्गी नाम; वस्तु दोहादियुतमात्रा ॥ ३५ ॥] 'वत्थु 'त्ति 'वत्थुवइ 'त्ति वस्तुवदनं तदुपरि तदादौ च दोहकस्तथा च द्विपघुपरि गीतिभिङ्गीसंज्ञाः स्युः । द्वौ भङ्गौ छन्दसी यस्यां सा द्विभङ्गी ॥ ३५॥
. उदा०–अरिरि मयण रइवयणकमलदसणु खणु वज्जह
__ अरिरि कालपरिवाससिढिलबंधणु धणु सज्जह । अरिरि वीरहरिणकचूडलूडणु सरु संधह
अरिरि हठिण उज्जति जंतु मह वल्लहु रंधह ॥ इम्व बुलंती राइमइ । सामिय बहुसोहग्ग । अंसुजलुल्लयलोयणिय । तुह किम्व चित्ति न लग्ग ॥ ३५.१ ॥
- दुहंगिया सूरष्पहरिस्स । मई मिल्लिउ म न जाह तुह । कंत वसंतपवेसि । चूउ न बाहह उत्थरिउ । विरहिणिमारणरेसि ॥ विरहिणिमारणरेसि गुंदिसन्नाहु सुदिङ करि
कि न बाहह उत्थरिउ चूउ अविरलदलडवरि । कंत वसंतपवेसि विरहदुहघंघलि घल्लिउ अहह म जाह अणाहदीणदुम्मइ मइ मिल्लिउ ॥ ३५.२ ॥
दुहंगिया।
[अरेरे मदन रतिवदनकमलदर्शनं क्षणं वर्जय ____ अरेरे कालपरिवासशिथिलबन्धनं धनुः सज्जय ।
अरेरे वीरहरिणाङ्कचडालोडनं शरं संधेहि ____ अरेरे हठेनोज्जयन्तं गच्छन्तं मम वल्लभं रुधान ।। इति वदन्ती राजीमतिः । स्वामिन् बहुसौभाग्या । अश्रुजलार्द्रलोचनी । तव किं चित्ते न लग्ना ॥ ३५.१॥