SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [द्वितीयोद्देशे सवृत्तिकः कविदर्पणः - धनं यौवनं जीवितं सकलं । चञ्चलं यथा करिकर्णः । क्षणे क्षणे करतले नीरं यथा । गलति रूपलावण्यम् ॥ अपरमपि अविरलविद्युद्वलय- | विलसिततरलाः पदार्थाः ।। ततोपि मूढो धर्मोद्यमशिथिलमनाः । जनो भवति विश्वस्तः ॥ ३४.२ ॥] 'बढ'त्ति शीघ्रादौ 'मूढस्य नालिअबढौ 'इति । (हे. ८.४.४२२) ॥ ३४.२ ॥ वत्थुय दोहा दोहय वत्थुवयण तह य दुवइगीईओ। हुंति दुहंगी नामा वत्थू दोहाइजुयमत्ता ॥ ३५॥ [वस्तु च दोहा; दोहा च वस्तुवदनं; तथा च द्विपदीगीत्यौ । भवन्ति द्विभङ्गी नाम; वस्तु दोहादियुतमात्रा ॥ ३५ ॥] 'वत्थु 'त्ति 'वत्थुवइ 'त्ति वस्तुवदनं तदुपरि तदादौ च दोहकस्तथा च द्विपघुपरि गीतिभिङ्गीसंज्ञाः स्युः । द्वौ भङ्गौ छन्दसी यस्यां सा द्विभङ्गी ॥ ३५॥ . उदा०–अरिरि मयण रइवयणकमलदसणु खणु वज्जह __ अरिरि कालपरिवाससिढिलबंधणु धणु सज्जह । अरिरि वीरहरिणकचूडलूडणु सरु संधह अरिरि हठिण उज्जति जंतु मह वल्लहु रंधह ॥ इम्व बुलंती राइमइ । सामिय बहुसोहग्ग । अंसुजलुल्लयलोयणिय । तुह किम्व चित्ति न लग्ग ॥ ३५.१ ॥ - दुहंगिया सूरष्पहरिस्स । मई मिल्लिउ म न जाह तुह । कंत वसंतपवेसि । चूउ न बाहह उत्थरिउ । विरहिणिमारणरेसि ॥ विरहिणिमारणरेसि गुंदिसन्नाहु सुदिङ करि कि न बाहह उत्थरिउ चूउ अविरलदलडवरि । कंत वसंतपवेसि विरहदुहघंघलि घल्लिउ अहह म जाह अणाहदीणदुम्मइ मइ मिल्लिउ ॥ ३५.२ ॥ दुहंगिया। [अरेरे मदन रतिवदनकमलदर्शनं क्षणं वर्जय ____ अरेरे कालपरिवासशिथिलबन्धनं धनुः सज्जय । अरेरे वीरहरिणाङ्कचडालोडनं शरं संधेहि ____ अरेरे हठेनोज्जयन्तं गच्छन्तं मम वल्लभं रुधान ।। इति वदन्ती राजीमतिः । स्वामिन् बहुसौभाग्या । अश्रुजलार्द्रलोचनी । तव किं चित्ते न लग्ना ॥ ३५.१॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy