SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५० ३३.३–३४-२; टी. प. ९४ - ९६ ] सवृत्तिकः कविदर्पणः रामपाण्डवभरतहरिश्चन्द्र- । नलप्रमुखैर्जनस्य जनस्य । पुत्रभावं प्रतिपद्ये क्रूरैः ॥ विलपत: स्त्रीजनस्य । यत्किल हृतं पार्थिवैर्भूरिभिः ॥ मृतस्वं तन्मुक्तं त्वया पापं भणित्वा तृणमिव त्रिभुवनपालसुत । उत्फुल्लवदनः किं न जानाति जनस्तेन कुमरेश चरित्रं तव ॥ ३३.४ ॥ ] 'पडिवज्जि 'त्ति प्रतिपद्य । 'मुग्गदु 'त्ति मृतस्वम् । 'भणि 'त्ति भणित्वा । 'क्वा-ह- इउ - इ अवय' (हे० ८·४·४३९) इति त्यास्थाने इ: । एवं शेष भेदेषूदाहार्यम् । सप्तपदीप्रकरणम् ॥३३.४॥ अथाष्टपदी विसमे टतिगहिं समेसु टदुगेण चउसु सिरिधवलं । विसमसमपयणुपासं, अह तरलं दोहसंदोहा ॥ ३४ ॥ [विषमेषु टत्रिककैः समेषु टद्विकेन चतुर्षु श्रीधवलम् । विषमसमपादानुप्रासं; अथ तरलं दोहसंदोहौ ॥ ३४ ॥ ] विषमेषु चतुर्षु पादेषु त्रिभिश्चतुर्मात्रैरकेन द्विमात्रेण, समेषु चतुर्षु पादेषु द्वाभ्यां चतुर्मात्राभ्यां श्रीधवलं छन्दो विषमसमपादानुप्रासं प्रथमस्यांहेर्द्वितीयेनांहिणा तृतीयस्य तुर्येण पञ्चमस्य षष्ठेन सप्तमस्याष्टमेनानुप्रास इत्यर्थः । अथ दोहसंदोहौ तरलं छन्दः । दोहशब्देनेह दोहकजातिगृह्यते ततो दोहका दोहको पदोहकोदोहकादीनां संग्रहः । यन्मनोरथ: :― जइ दोहयाण हिट्ठे दीसह संदोहओ हहं (९) रइओ । ता ते सव्वे छंदमि तरलनामेण नायव्वा ॥ ९६ ॥ [ यदि दोहकानामधस्ताद् दृश्यते संदोहको रचितः । तदा ते सर्वे छन्दसि तरलनाम्ना ज्ञातव्याः ॥ ९६ ॥ ] उदा० - खीरसमुद्दिण लवणजलहि । कुंवलय कुमुहहिं । कालिंदी सुरसिंधुजलिण | महुमहुणु हरिण ॥ कइलासिण सरिसउ हू किरि । सो अंजणगिरि । इह तु जससिरिधवलिओ पहुं । किं पेडरुन हु ॥ ३४.१ ॥ ४३ सिरिधवलं हेमसूरिस्स (V. 33 ) जुव्वणु जीविय संयलु । चंचलु जिम्व करिकन्नु । खणि खणि करयलि नीरु जिम्व । गलइ रूवलायन्नु ॥ अवरइ अविरलविज्जुलवलय- । विलसियतरल पयत्थ । तुइ बढ धम्मुज्जमसढिलमण । जण अच्छा वीसत्थ ॥ ३४-२ ॥ [ क्षीरसमुद्रेण लवणजलधिः । कुवलयानि कुमुदैः ॥ कालिन्दी सुरसिन्धुजलेन । मधुमथनो हरेण ॥ कैलासेन सदृशः खलु कृतः । सोऽअनगिरिः ॥ इह तव यशःश्रीधवलितं प्रभो । किं पाण्डुरं न खलु १ ॥ ३४.१ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy