________________
सवृत्तिकः कविदर्पणः
[द्वितीयोद्देशे कर्पूरण यथा
कि न फुल्लइ पाडल परपरिमल
महमहेइ कि न माहवि अविरल । नवमालिय कि न दलइ पहिल्लिय
कि न उत्थरइ कुसुमभरि मल्लिय। दीहियतलायसरितल्लडिहिं कि न पसाहि पउमिणि फुडइ । तुवि जाइजायगुणसंभरणुझाणुवि भसल हु मणि खुडइ ॥ ९४ ॥ [किं न विकसति पाटलं परपरिमलं
गन्धं प्रसारयति किं न माधवी अविरलम् । नवमालिका किं न दलति प्रघूर्णिता
किं न अवक्रामति कुसुमभरेण मल्लिका ।। दीर्घिकातडागसरित्तलेषु किं न प्रसादेन पद्मिनी स्फुटति ।
ततोपि जातजातिगुणसंस्मरणध्यानोपि भ्रमरः खलु मनसि त्रुट्यति ॥ ९४ ॥] षट्पदीप्रकरणम् ॥ ३३.२॥ अथ सप्तपदी। अथ मात्राजातिरुल्लालकाभ्यां कुङ्कमकर्पूराभ्यां संगता फुल्लसंज्ञा । यन्मनोरथः
जइ मत्ताजाईणं उल्लाला हेहयमि दीसंति। ता ताई सव्वाई फुल्लयनामेण कहियाई ॥ ९५ ॥ [यदि मात्राजातीनामुल्लाला अधस्ताद् दृश्यन्ते ।
तदा तानि सर्वाणि फुल्लकनाम्ना कथितानि ॥ ९५ ॥] उदा०-विहियभर वइसवइघरदास । रसु साहिउ दुद्धरिसु।
हणिउ असुर बद्धरु भयंकरु॥ छद्दरिसणदिटुसम । खत्ति रज्झ पालिउ निरंवरु। पूइयकइंदबंदिणविबुहवरसुरकित्तण कारिय ।
जयसिंहदेवराइहिं भुवंणि कित्तिरिद्धि वद्धारिय ॥ ३३.३॥ रामपंडवभरहहरियंद। णलपमुहिहिं जणजणह। पुत्तभावु पडिवज्झि कूरिहि । विलवंतह तियजणह । ज किर हरिउ पत्थिविहिं भूरिहि ॥ मुग्गदु त मुक्कु पई पाउ भणि तिणु जिंव तिहुणप्पालसुय । उप्फुलवयण कि ण जण मुणहि, तिणि कुमरेस चरित्त तुय ॥३३.४॥[फुल्लो]। [विहितभरो वैश्यपतिः गृहदासः । रसः साधितो दुर्धर्षः ।
हतः असुरः . . . भयंकरः ॥ षड्दर्शनदृष्टश्रमः । . . . पालितं . . . . | पूजितकवीन्द्रबन्दिविबुधवरसुरकीर्तनं कारयित्वा । जयसिंहदेवराजेन भुवने कीर्ति-ऋद्धिर्वर्धिता ॥ ३३.३ ॥