SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः [द्वितीयोद्देशे कर्पूरण यथा कि न फुल्लइ पाडल परपरिमल महमहेइ कि न माहवि अविरल । नवमालिय कि न दलइ पहिल्लिय कि न उत्थरइ कुसुमभरि मल्लिय। दीहियतलायसरितल्लडिहिं कि न पसाहि पउमिणि फुडइ । तुवि जाइजायगुणसंभरणुझाणुवि भसल हु मणि खुडइ ॥ ९४ ॥ [किं न विकसति पाटलं परपरिमलं गन्धं प्रसारयति किं न माधवी अविरलम् । नवमालिका किं न दलति प्रघूर्णिता किं न अवक्रामति कुसुमभरेण मल्लिका ।। दीर्घिकातडागसरित्तलेषु किं न प्रसादेन पद्मिनी स्फुटति । ततोपि जातजातिगुणसंस्मरणध्यानोपि भ्रमरः खलु मनसि त्रुट्यति ॥ ९४ ॥] षट्पदीप्रकरणम् ॥ ३३.२॥ अथ सप्तपदी। अथ मात्राजातिरुल्लालकाभ्यां कुङ्कमकर्पूराभ्यां संगता फुल्लसंज्ञा । यन्मनोरथः जइ मत्ताजाईणं उल्लाला हेहयमि दीसंति। ता ताई सव्वाई फुल्लयनामेण कहियाई ॥ ९५ ॥ [यदि मात्राजातीनामुल्लाला अधस्ताद् दृश्यन्ते । तदा तानि सर्वाणि फुल्लकनाम्ना कथितानि ॥ ९५ ॥] उदा०-विहियभर वइसवइघरदास । रसु साहिउ दुद्धरिसु। हणिउ असुर बद्धरु भयंकरु॥ छद्दरिसणदिटुसम । खत्ति रज्झ पालिउ निरंवरु। पूइयकइंदबंदिणविबुहवरसुरकित्तण कारिय । जयसिंहदेवराइहिं भुवंणि कित्तिरिद्धि वद्धारिय ॥ ३३.३॥ रामपंडवभरहहरियंद। णलपमुहिहिं जणजणह। पुत्तभावु पडिवज्झि कूरिहि । विलवंतह तियजणह । ज किर हरिउ पत्थिविहिं भूरिहि ॥ मुग्गदु त मुक्कु पई पाउ भणि तिणु जिंव तिहुणप्पालसुय । उप्फुलवयण कि ण जण मुणहि, तिणि कुमरेस चरित्त तुय ॥३३.४॥[फुल्लो]। [विहितभरो वैश्यपतिः गृहदासः । रसः साधितो दुर्धर्षः । हतः असुरः . . . भयंकरः ॥ षड्दर्शनदृष्टश्रमः । . . . पालितं . . . . | पूजितकवीन्द्रबन्दिविबुधवरसुरकीर्तनं कारयित्वा । जयसिंहदेवराजेन भुवने कीर्ति-ऋद्धिर्वर्धिता ॥ ३३.३ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy