________________
टी० ५० ८९-९३]
सवृत्तिकः कविदर्पणः
[श्रवणनिहितहीरकहसत्कुण्डलयुगला
स्थूलामलमुक्तावलिमण्डितस्तनकमला । श्वेतांशुकप्रावरणा बहल श्रीखण्डरसोज्ज्वला
बहुप्रफुल्लविकचिलपुष्पपुष्पायितकुन्तला ॥ तत: प्रकटार्थदर्शनजनितखलजनभयभरभारिणी । अभिसरति चन्द्रसुन्दरनिशायां त्वां प्रियतम अभिसारिका ॥ ९१ ॥]
कपूरेण यथा
तरुणिहूणिगंडप्पहपुंछिअतिमिरमसि
उक्कचुलुक्कावडणु दुसहु मा करउ ससि। . मलयानिलु मयनयणि घुणियकप्पूरकयणि(लि)वणु
संभुक्कियमयणग्गिहु सहि मा दहउ तुज्झ तणु ॥ तणुअंगि म खडहडि पडहि तुहुं मयणबाणवेयणकलह । चय माणु माणिवल्लहिण सहुं चडि म जीयसंसयतुलह ॥ ९२ ॥ [तरुणीहूणीगण्डप्रभाप्रोन्छिततिमिरमसिः
उल्काचुलुकपातनं दुःसहं मा करोतु शशी । मलयानिलो मृगनयने घूर्णितकर्पूरकदलीवनः
संधुक्षितमदनाग्निः सखि मा दहतु तव तनुम् ॥ तन्वङ्गि मा कष्टे पत त्वं मदनबाणवेदनाकलया। त्यज मानं मानिवल्लभेन सह आरोह मा जीवसंशयतुलाम् ॥ ९२ ॥]
..
.
वदनकस्य कुङ्कुमेन यथा
जइ तुहुं महु करयलु उम्मोडिवि
चल्लिय चीरंचलु अच्छोडिवि । माणिणि तुवि पसाउ करि सुम्मउ
पह पिइ उत्तावलिय म गम्मउ॥ जइ किंवइ विसंवह पयजुयलु इह विहिवसिण विहट्टइ । ता तुज्झ मज्झु खीणउ खरउ किं म खामोअरि तुट्ठइ ॥ ९३ ॥
[यदि त्वं मम करतलमुन्मुच्यापि
चलिता चीराञ्चलमाच्छिद्यापि । मानिनि ततोपि प्रसादं कृत्वा श्रूयतां .
त्वया प्रिये उत्सुके मा गम्यताम् ॥ यदि किमपि • • • • पदयुगलमिह विधिवशेन विघटते । .. तदा तव मध्यः क्षीणः खरः किं न क्षामोदरि त्रुट्यति ॥ ९३ ॥]