SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ४० सवृत्तिकः कविदर्पणः वस्तुत्रदनकरासावलयसंकीर्णस्य कुङ्कुमेन यथा— पंडिगंडयलपुलयपयरपयडणबद्धायरु कंचिबालबाला विलासबइलिमगुणनायरु । द्रविडिदिव्वचंपयचयपरिमलल्हसडउ कुंतलिकुंतलदप्पकडप्पणलंपडउ ॥ [मरहडिमाणनिद्वाहवयविहवविहंसणसक्कउ ।] कसु करइ न मणि हलोहलउ मलयानिलहु झुलक्कउ ॥ ८९ ॥ [ पाण्ड्य [स्त्री] गण्डतलपुलकप्रकर प्रकटनबद्धादरः काञ्चीपालबालाविलासबहलिमगुणनागरः | द्रविडदिव्यचम्पकचयपरिमलोल्लासितः कुन्तलीकुन्तलदर्पवर्धनलम्पट: । महाराष्ट्रीमान... विभवविध्वंसन शक्तः । कस्य करोति न मनसि क्षोभं मलयानिलस्य पातः ॥ ८९ ॥ कर्पूरेण यथा अविहडअवरुप्परुप्परूढगुणगंठिनित्रद्धउ एयारिण हलि गलइ पिम्मु सरलिमवसलद्धउ । माणमडप्फरु तुह न जुत्तु उत्तमरमणि तिंभणि वारउं वारवार वारणगमणि ॥ अह करहि कलहु वल्लहिण सहुं इच्छि म इच्छिउ पणयसुहु । माणिक्क मणसिणि करिठवलु हिल्लि खिल्लिताजूड तुहुं ॥ ९० ॥ [ अविघट... परस्परोढगुणग्रन्थिनिबद्धं एतादृशेन सखि गलति प्रेम सरलिमवशलब्धम् ! मानगर्वस्तव न युक्त उत्तमरमणि ततो वारयामि वारंवारं वारणगमनि । अथ करोषि कलहं वल्लभेन सह, इच्छ मेष्टं प्रणयसुखम् । कोई * * मनस्विनि * * * * * त्वम् ॥ ९० ॥ ] रासावलयवस्तुवदनकसंकीर्णस्य कुङ्कुमेन यथा सवणनि हियही र यहसंतकुंडलजुयल थूलामलमुत्तावलिमंडिअथणकमल । से अंसुयपंगुरण बहलसिरिइंडर सुज्जल बहुपहुल्लविअइल्लफुल्लफुल्ला वियकुंतल । तो पडत्थयदंसणजणियखलयणडर भरभारिय अहिसरह चंदसुंदरनिसिहि पदं पिययम अहिसारिय ॥ ९९ ॥ - [द्वितीयोद्देशे
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy