________________
४०
सवृत्तिकः कविदर्पणः
वस्तुत्रदनकरासावलयसंकीर्णस्य कुङ्कुमेन यथा—
पंडिगंडयलपुलयपयरपयडणबद्धायरु कंचिबालबाला विलासबइलिमगुणनायरु ।
द्रविडिदिव्वचंपयचयपरिमलल्हसडउ कुंतलिकुंतलदप्पकडप्पणलंपडउ ॥ [मरहडिमाणनिद्वाहवयविहवविहंसणसक्कउ ।]
कसु करइ न मणि हलोहलउ मलयानिलहु झुलक्कउ ॥ ८९ ॥
[ पाण्ड्य [स्त्री] गण्डतलपुलकप्रकर प्रकटनबद्धादरः
काञ्चीपालबालाविलासबहलिमगुणनागरः | द्रविडदिव्यचम्पकचयपरिमलोल्लासितः
कुन्तलीकुन्तलदर्पवर्धनलम्पट: ।
महाराष्ट्रीमान... विभवविध्वंसन शक्तः ।
कस्य करोति न मनसि क्षोभं मलयानिलस्य पातः ॥ ८९ ॥
कर्पूरेण यथा
अविहडअवरुप्परुप्परूढगुणगंठिनित्रद्धउ
एयारिण हलि गलइ पिम्मु सरलिमवसलद्धउ । माणमडप्फरु तुह न जुत्तु उत्तमरमणि
तिंभणि वारउं वारवार वारणगमणि ॥
अह करहि कलहु वल्लहिण सहुं इच्छि म इच्छिउ पणयसुहु । माणिक्क मणसिणि करिठवलु हिल्लि खिल्लिताजूड तुहुं ॥ ९० ॥
[ अविघट... परस्परोढगुणग्रन्थिनिबद्धं
एतादृशेन सखि गलति प्रेम सरलिमवशलब्धम् ! मानगर्वस्तव न युक्त उत्तमरमणि
ततो वारयामि वारंवारं वारणगमनि ।
अथ करोषि कलहं वल्लभेन सह, इच्छ मेष्टं प्रणयसुखम् । कोई * * मनस्विनि * * * * * त्वम् ॥ ९० ॥ ]
रासावलयवस्तुवदनकसंकीर्णस्य कुङ्कुमेन यथा
सवणनि हियही र यहसंतकुंडलजुयल थूलामलमुत्तावलिमंडिअथणकमल ।
से अंसुयपंगुरण बहलसिरिइंडर सुज्जल बहुपहुल्लविअइल्लफुल्लफुल्ला वियकुंतल ।
तो पडत्थयदंसणजणियखलयणडर भरभारिय
अहिसरह चंदसुंदरनिसिहि पदं पिययम अहिसारिय ॥ ९९ ॥ -
[द्वितीयोद्देशे