SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प: ३३.१-२; टी. प. ८५-८८] सवृत्तिका कषिदर्पणः सूरिलक्ष्मीमणिहारस्फुरितकिरणोत्करसुन्दरी मुखमनोहरहरिणाङ्कबिम्बज्योत्स्नाभरसोदरः । बदनकुहरविहरद्वाणीदेहच्छविविभ्रमः स्वच्छपदनखनिवहबहलोन्मुखमयूखोपमः ॥ शमक्षीरजलधिलहरीलटभः कीर्तिलताकुसुमं प्रवरम् । मम गुरोस्तव दृश्यते भो देशनासमये दशनांशुभरः ॥३३.२ ॥] सच्छप्पयेत्यादि । स्वच्छपदनखनिवहबहलोन्मुखमयूखोपमम् । 'न वा मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुर्वारसुकुमारकुतुहलोदूखलोलूखले' (हे० ८.१.१७१) इति आदिस्वरस्य सस्वरव्यञ्जनेन सह ओकारः । 'कणइ 'त्ति लता । 'तुहु 'त्ति तुहुश्च प्राग्वत् । 'कटरि'त्ति विस्मये ॥ ३३.२ ॥ रासावलयस्य कुङ्कमेन यथा जयरि(इ अ) झलक्कहिं [नयण] दीहनयणिअहि त खणु केअइकुसुमदलग्गि भसलु विलसइ त जणु । जइ य तीइ मुहहावि मंदहासउ चडइ __ता जणु हीरइ पोम्मरायसंचउ झडइ ॥ जइ तीइ महुरमियभासणिहि वयणगुंफु निसुणिज्जइ । ता धुउ करिप्पि जणु अमयरसु कन्नपन्नपुडि पिज्जइ ।। ८७ ॥ [ यदि च चकास्ति नयनं दीर्घनयनायाः तत् क्षणं केतकीकुसुमदलाये भ्रमरो विलसति तदा जाने। यदि च तस्या मुखहावे मन्दहास आरोहति तदा जाने हीरके पद्मरागसंचयः पतति ।। यदि तस्या मधुरमितभाषिण्या वचनगुम्फो निश्रूयते । तदा ध्रुवं कृत्वा जाने अमृतरसः कर्णपर्णपुटेन पीयते ॥ ८७ ॥1 रासावलयस्य कपूरेण यथा परहुयपंचमसवणसभय मन्नउ स किर तिंभणि भणइ न किंपि मुद्धि कलयंठि गिर । चंदु न दिक्खण सका जं सा ससिवयणि दप्पणि मुह न पलोअइ तिंभणि मयनयणि ।। वहरिउ मणि मन्नवि कुसुमसरु खणिखणि सा बहु उत्तसइ । अच्छरिउ रूवनिहि कुसुमसरु तुह दंसणु ज अहिलसइ ॥ ८८॥ [परभृतपञ्चमश्रवणसभया मन्ये सा किल तस्माद् भणति न किमपि मुग्धा कलकण्ठी गिरम् । चन्द्रं न द्रष्टुं शक्नोति यत्सा शशिवदना दर्पणे मुखं न प्रलोकयति तस्मान्मृगनयना ॥ वैरिणं मनसि मत्वा कुसुमशरं क्षणेक्षणे सा बहूत्रसति । आश्रय सपमित्र कुमार सब दर्शनं यदभिलपति ॥ ८ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy