________________
सवृत्तिकः कबिदर्पणः
यन्मंगलावि तन्नाममुच्चए मंगलत्थसंबद्धं । फुलडयं सुरगाणे झंबटयं टतिगका गाणे ॥ ८५ ॥
[ उत्साहवदनहेलादो हकप्रमुखैर्गीयते पुरुषः । यैरेव धवलमिषेण तन्नामोच्यते धवलम् ॥ ८४ ॥
यन्मङ्गलादपि तन्नामोच्यते मङ्गलार्थसंबद्धम् ।
फुलडकं सुरगाने झम्बटकं टत्रिककाः गाने ॥ ८५ ॥ ] इति ॥ ३२ ॥
वत्थुवयणाइ उल्लालसंजुयं छप्पयं दविढछंदं ।
कव्वं वा; अह मत्ता उल्लालयसंगया फुलं ॥ ३३ ॥
[ वस्तुवदनादि उल्लालसंयुतं षट्पदं सार्धच्छन्दः । काव्यं वा; अथ मात्रा उल्लालकसंगता फुलम् ॥ ३३ ॥]
वस्तुवदनमादिर्यस्य रासावलय संकीर्ण कवदनादिछन्दः समूहस्य तत् उछालकेन कुङ्कुमेन कर्पूरण च संपृक्तं छन्दः षट्पदाख्यं सार्धच्छन्दः संज्ञं काव्यसंज्ञं वा ज्ञेयम् । यदाह—
इ वत्थुआ हिट्ठे उल्लाला छंदयंमि किज्जति । दिवडच्छंद यछप्पयकव्वाइं ताइं वुच्चति ॥ ८६ ॥ [ यदि वस्तुकानामधः उल्लाला छन्दसि क्रियन्ते । सार्थच्छन्दः षट्पदकाव्यानि तान्युच्यन्ते ॥ ८६ ॥ ] उदा० - पिच्छ प्पओसि समग्गपिहियगय गंगणमग्गह गहिर मज्ज्ञमुज्झंतलोयलोय णऊसवग्गह । तलदिप्पंतपईवपंति निम्मलमणिविंदह
[ द्वितीयोद्देशे
उड्डामपतमतिमिरनियरउद्दाम समुद्दह ॥
ससिखंडु लहरिहेलुलसिर वियडसिप्प संपुडसमु ।
पसयच्छ तरलतारयनिवहु नज्झइ घणु फेणुग्गमु ॥ ३३.१ ॥ [ छप्पओ ] |
सूरिलच्छिमणिहारफुरियकिरणुक्करसुंदरु
मुहमणहरहरिणंकर्बिबजुण्हाभरसोयरु ।
वयणकुहरविहरंतवाणिदेहच्छविविब्भमु
सच्छप्पयनहनिवहबहल उम्मुहमोहोवमु ॥
समखीरजलहिलहरीलडहु कित्तिकणइकुसुमप्पवरु ।
मह गुरु तुहु दीes कटरि देसणखणि दसणंसुभरु ॥ ३३२ ॥
[प्रेक्षस्व प्रदोषे पिहितसमग्रगगनाङ्गणमार्गस्य
गम्भीरमध्य मुह्यलोकलोचनोस्त्रवर्गस्य । तलदीप्यमानप्रदीपपङ्क्तिनिर्मलमणिवृन्दस्य उद्दामप्रतमतिमिरनिकरोद्दामसमुद्रस्य ॥
शशिखण्डं लहरिहेलोलसनशील विकटशुक्ति संपुटसमम् ।
प्रसृताक्षि तरलतारकानिवहो शायते घनः फेनोद्गमः ॥ ३३.१ ॥